पृष्ठम्:तिलकमञ्जरी.pdf/३१९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३०२ काव्यमाला।

सागमनदिवसः । मा कृथाः कोकमिथुनक, मद्वियोगे शोकम् । जात शुकपोत, मा तानि विस्मरिष्यसि मत्सुभाषितानि' इति भाषमाणा परिभ्रम्येतस्ततोऽस्तगिरिशिरःसस्ततेजसि तिग्मभानौ खनिवासमागमम् ।

 तत्र प्रवर्तितविचित्रचत्रोत्सवेन पिनद्धविविधालंकारवाससा जननीजनेन सादरलेहमाकारिता प्रवृत्तासु निर्भरं गीतनृतगोष्ठीषु स्थित्वा मुहूर्तमखस्थहृदया सौधशिखरमध्यरोहम् ।

 द्वारदेशादेव च विसर्जितवयस्यजना प्रविश्य बन्धुसुन्दरीद्वितीया

शयनचित्रशालामकृतसंलापैब सार्धं तया स्थित्वाल्पकालमलसवलितेक्षणां तामवोचम्--'सखि' त्वमपि गच्छ गृहम् । इच्छामि क्षणमात्रममितस्ततः परिश्रमणखेदितशरीरा निद्रातुम्'।सा तु तेनाकालप्रेषणेनात्मनो मम च तेन प्रकृतिविपर्यासदर्शनेन जातशका तूप्णीमेव कंचित्कालं विलम्ब्य ध्यात्वा च किंचिनिश्चललोचना चित्तेन मत्समीपादुदचलत् ।निरगाच निगडितेव स्तिमितविन्यस्यचरणा वारंवारमवलोकयन्ती पृष्ठतः कथंचिचित्रक्लभिकायाः । नातिचिरनिर्गतायामेव चास्यामुत्थाय शयनान्निविडनियमितीपीडकुसुमा दृढनिबद्धनिवसनग्रन्थितराप्रपदीनपरिणाझेनामतनुना चीनांशुकपटेन प्रच्छाद्य सर्वतः प्रसृतकिरणैराभरणमणिभिोतमानं तदानीमिदं हतशरीरमतियनचारितचरणमणिनू पुराराविणी निक्षिपन्ती मन्दं मन्दं पदानि, द्वारदेशसमागममवतीर्य च प्रासादशिखरादितस्ततो निहितसंत्रासितरलचक्षुरतिक्रम्य कक्ष्यान्तराणि तत्क्षणप्रवृत्तनिर्भरक्रीडारसे कन्यान्तःपुरे भृत्यगीताक्षिप्तमनसा परिजनेन समीपवर्तिनाप्यनुपल-


१. 'इत्यभिहिता सा तु' इतिभवेम् २. 'नियमितापीड' इति स्यात्.