पृष्ठम्:तिलकमञ्जरी.pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी २९७ रकोकिलप्रभृतिपक्षिमिथुनान्येकत्र पञ्जरे निक्षिपन्ती, स्वनिर्वर्तितोद्वाहमङ्गलयोर्चालवृक्षलतयोराकृष्य पल्लवौ परस्परेण संश्लेषयन्ती, देवताद्वन्द्वानि च पृथमिष्पाद्यमानानि सूत्रधारैरेकप्रतिमागतानि कारयन्ती,शोकविकला कंचित्कालमनयम् ।

 एकदा च मुकुलमरनमनूतनाग्रस्तम्बे स्तबकनिकुरुम्बसंबाधमाधवीवीरुधि मधुस्पन्दिसिन्दुबारे मन्दारामोदिनि मदकलितकामिनीकटाक्षच्छटाच्छोटनकुमलिततिलकितहरिति हरितालवर्णकुसुमाकीर्णकिंकिराते किरातकामिनीकर्णपूरोपयुक्तकर्णिकारे कोरकितकुरवके विकचविचकिले कलिकाचितकाञ्चनारावनीरुहि नीहारधवलाकोलधूलिपटलसंपादितदिगङ्गनांशुके शुकचञ्चकुटिलकुचलाकुलितकिंशुकपलाशिनि विलासिनीवदनसरकसेकविकासितबकुले मुकुलकलापकपिलितबालचम्पके पिककुलकलकोलाहलाकुलितसहकारकानने कोरकाननचुम्बिचचरीकचक्रमेचकितमुचुकुन्दे मन्दारूढरविकरप्रौढिमनि हीयमानयामिनीमहिमनि हिमानीविरहमनोहरनीहारचन्द्रकिरणे निष्करुणमकरध्वजे अंध्वजातलताकुसुमरजःपरिमलप्रथितपान्थमनोरुजि राजीविनीवनविराजितपस्वले पल्लविताशोकविटपिनि विपिनपाटलापरिमलपानपीनालिमाले मालतीकुसुमसमृद्धिमथिनि मन्धरितप्रथमपुरुषार्थसामर्थे

मिथुनमन्मथमुखसख्यदानदक्षे दक्षिणाशासमीरणोत्सारितमनस्विनीमानरागे रागान्धबन्धकीजनरजनीयमानवासरे विसारिशङ्गारसागरप्लावितजगति जर्जरिताध्वगवघूजनजीविताशे निरङ्कुशीकृताभिनवयौक-


१. अत्र प्रतिलेखं निकुरम्बशब्दे रेफस्याप्युकारविशिष्टस्यैव दर्शनादुकारद्वय- वानपि निकुरुम्बशब्दो भवेत्. २. मार्गोत्पन्न. ३. धर्मः. ४. धूलौ, ५. शृङ्गारो गजमण्डने । सुरते रसमेदे च'.