पृष्ठम्:तिलकमञ्जरी.pdf/३१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२९८ काव्यमाला।

नविकारे निष्कारणोत्कण्ठितकठिनहृदयप्राणिकरणवृत्तावृतुचक्रवर्तिनि प्रवृत्ते सकलत्रैलोक्यरामणीयकैकवसतौ वसन्तसमये समधिकोदीर्णविरहन्यथामुदारसरसाभिराकलिकोपजातदुर्घटप्रियसमागमानां मनखिनीनां चिरंतनाभिराश्चर्यकथाभिः शयनपर्यकोपविष्टया बन्धुसुन्दर्या समाश्वास्यमानामुत्सुकोत्सुका समागत्य कात्यायनिका नाम शुद्धान्तचेटी प्रातर्मामवोचत्—'भर्तृदारिके, देवी समादिशति-'अद्यमदनत्रयोदशीप्रवृत्ता मन्मथायतने यात्रा । प्रस्थितो विचित्रनेपथ्यधारी समग्रोऽपि नगरनारीजनः कुसुमाकराह्वयं मन्दिरारामम् । त्वमपि सज्जीकृताशेषपूजोपकारणा प्रवर्तख परिवृता सखीजनेन । निवर्तय विशेषपूजामशेषविघ्नोपशमाय परमया भक्त्या । विहितभक्तिमहजनवाञ्छितार्थसिद्धर्मवगतो मन्मथस्य दत्तासि पित्रा मन्त्रिवर्गोत्साहितेन विग्रहोपशमाय । संप्रति त्वत्पदानमात्रेणैव प्रतिपन्नसंधिररयोध्याधिपतिसेनापतेर्वज्रायुधस्य समागतास्तदीयप्रधानपुरुषाः । भविष्यति श्वो भवत्याः संप्रदानविधिः' इत्युदीर्य विरराम ।

 अहं तु तच्छ्रुत्वा झटिति नष्टनिःशेषसत्त्वा वनदण्डेनेव ताडिता शिरसि, शूलेनेव निर्दारिता वक्षसि, उपरिपर्यस्तेन गिरिणेव गुरुणा समास्कन्दिता सर्वावयवेषु, मूर्च्छापरवशात्तत्रैव शयने तिर्यगपगता । प्रत्यागतचेतना च कथंचिदतिचिरेणोत्थाय दुःखभरपीडिता 'किमपुज्यकारिणमिदानीमेवात्मानमुपसंहरामि, किमप्रियनिवेदिकामिमामेव कात्यायनिका सनिकारमात्मभवनान्निर्घाटयामि, किमित एव गत्वा समारब्धकोपकलहा शिथिलितानुवृत्ती रूक्षरक्षरैः पितरमधिक्षिपामि,

किमास्थानस्थमेक मत्रिवर्गमग्रतो राजलोकस्य लङ्गितौचित्या जवादुपसृत्यः


१. निष्कारणोत्कण्ठितातिकठोरप्राणिनामिन्द्रियवृत्तिर्यत्र.