पृष्ठम्:तिलकमञ्जरी.pdf/२८२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी किमपि विस्मयनीयाकृतेर्मणिशिलामयस्य जिनवेश्मनः कोणैकदेशे निषण्णमासन्नवर्तिनीभिरूस्थिताभिश्च वातायननिविष्टाभिश्च गृहीतचिन्तामौनामिश्च शनैः कृतमिथःसंलापाभिश्च साध्वसनिरुद्धशरीरचेष्टाभिश्च जनशब्दश्रवणसावधानाभिश्च वामहस्तपर्यस्तवदनव्यानव्यजितविषादाभिश्च तत इतः प्रहितविकाशोचाननयनसूचितान्तःकौतुकाभिश्च महार्हवेषधारणीमिरसाधारणरूपशोभाभिर्निमसितसुराङ्गनाकाराभिराकारसंमाव्यमानमहाभिजनप्रसूतिभिर्नरेन्द्रकन्याभिः परिवृतमात्मानमपश्यम् ।  दृष्ट्वा च समुपजातचित्तसंक्षोभा 'किमेतत्' इति चिन्तयन्ती सत्वरमुत्थाय संयतशिथिलकुसुमापीडा निविडितपरिधाननीविरवच्छाद्य सत्वरं सव्येतरकरावर्जितेनोत्तरीयवाससाङ्गमङ्गीकृता युगपदुत्थितैः साध्वसप्रमोदविस्मयादिभिर्भावैः स्तम्भितेव लिखितेव संयतेवोत्कीर्णेव मुहूर्तमतिष्ठम् । अनवलोकयन्ती चात्मनो भवनं चित्रशालिका शयनीयमालीजनं परिजनं च जातविस्मया 'कञ्चिन्मया स्वप्नोऽयमनुभूयते, विभ्रमो वायमिन्द्रियाणाम् , इन्द्रजालं वा केनाप्युपदर्शितमेतत्' इति पुनः पुनश्चिन्तयन्ती चकितचकिता द्वारदेशमागमम् । एकपार्थावलम्बिनी च विलम्ब्य तत्र क्षणमात्रमुत्सृज्य पर्यायेण स्त्रैणसहजं साध्वसमाधाय मनसि धैर्यमग्रतः प्रत्याविरचितस्य लम्बितविचित्ररत्नदानो देवाङ्गपटवितानकावगुण्ठितसकलक्षणस्य तत्क्षणानीतसमुद्रविद्रुमद्रुमदारूनिर्मितोदारमकरतोरणस्य द्वारदोलायमाननन्दनोद्यानतरुतरुणमणिप्रवालचन्दनमालस्य गगनमन्दाकिनीकनकारविन्दकृतनिरन्तरोपहारस्य हसत इवावचूलहारैर्नृत्यत इव ध्वजांशुकैर्गायत इव भृङ्गानारावैर्विलोकयत इव मणिप्रदीपैश्चुम्बित इव मुखप्रतिबिम्बमाहिभिः स्फटिकदर्पणैराश्लिष्यत इव दूरप्रसारितकरैश्वामीकरस्तम्मैर्जनसमाज सीमः समस्तरमणी-