पृष्ठम्:तिलकमञ्जरी.pdf/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिलकमञ्जरी। बलयेषु वियति विलसतामसितागुरुभूपध्मयोनीनामासारवारिणेवोप- सिच्यमानेष्वतिनीलसुरमिषु गृहोपवनेषु वनितासखैः विलासिभिरनु यमानमधुपानोत्सवा, माघकोशलविलासिनीनितम्बास्फालनस्फारिततर- ज्या गृहीतसरलमृणालयष्टिभिः पूर्वार्णववितीद्धकबुकिभिरिव राज- हंसः क्षणमप्यमुरूपार्श्वया कपिलकोपानलेन्धनीकृतसगरतनयखर्गवार्ता- मिव प्रष्टुं भागीरथीमुपस्थितया सरिता सरय्वाख्यया कृतपर्यन्तसरव्या, सततगृहन्यापारनिषण्णमानसाभिनिसर्गतो गुरुवचनानुरागिणीमिरनुल्क- णोज्वलवेषाभिः खकुलाचारकौशलशालिनीभिः शालीनतया सुकुमार- तथा च कुचकुम्भयोरपि कदर्यमानाभिरुद्धत्या मणिभूषणानामपि खिद्यमानामिर्मुखरतया रतेष्वपि ताम्यन्तीमिया(जा)त्यपरिग्रहेण खमेड- प्यलङ्घयन्तीभिरतोरणमझीकृतसतीव्रतामिरप्यसतीव्रतामिरलसामि- नितम्बमरवहने तुच्छामिरुदरे तरलामिश्चक्षुषि कुटिलाभिर्बुवोरतृप्तामि- रङ्गशोभायामुद्धताभितारुण्ये कृतकुसङ्गाभिश्चरणयोर्न स्वभावे कोपेड़- प्यदृष्टमुखविकारामिळलीकेऽप्यनुज्झितविनयामिः खेदेऽप्यखण्डितो- चितप्रतिपत्तिभिः कलहेऽप्यनिष्ठुरभाषिणीमिः सकलपुरुषार्थसिद्धिभिरिव शरीरबद्धाभिः कुलप्रसूतामिरलंकृता वधूमिः, इतराभिरपि त्रिभुवनपता- कायमानाभिः कुबेरपुरपण्याजनाभिरिव कृतपुण्यजनोचितामिः पादशी- भयापि न्यकृतपद्माभिरूश्रियापि लघूकृतरम्भास्तम्भाभिर्गीर्यापि छायया सौभाग्यहेतोरुपासिताभिरिन्दुनापि प्रतिदिनं प्रतिपनकलान्तरेण प्रार्य- मानमुखकमलकान्तिभिर्मकरध्वजेनापि दर्शिताधिना लब्धहृदयप्रवेशम- होत्सवाभिरप्रयुक्तयोगाभिरेकावयवप्रकटाननमरुतामपि गति स्तम्भय- न्तीमिरव्यापारितमबामिः सदाहानेन नरेन्द्राणामपि सर्वखमाकर्ष यन्तीमिरसदोषधीपरिग्रहामिरीषत्कटाक्षपातेवाचलानपि द्रावयन्तीमिा