पृष्ठम्:तिलकमञ्जरी.pdf/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कायमाब। मुस्तशिल्पगश्मतावष्टम्मेन रूपमपि निरुपयोगमवगच्छन्तीभिस्तार मामपि तणाघुगणवन्तीमिर्विलासानपि हाखकोटौ कलयन्तीमिरामर- मसमारमापि मारमवषारक्तीमिः प्रसाधनाडम्बरमपि विडम्बनापने सामयन्तीमिरुपचारममाचारबुधा प्रपञ्चयन्तीभिः कैम्धिधरैरिव शवला सण्डितरप्यसण्डितरागैरनिशमुपयुज्यमानबदननिःश्वासपरिमामिरपरे सपकैरिय कदाचिदानप्रणयितामानीय प्रणुनैरप्रसनै रणन्मधुकर ध्वनिना मन्दं मन्द रणरणायमानैः कामिमिरशून्यमन्दिरद्वाराभिर्नवा- स्तेषु पदरागाभिरपि नीचरतेष्वशकाभिर्लक्ष्मीमनोवृत्तिभिरिव पुरुषो- चमगुणहार्यामिर्न पुनरेकान्ततोऽर्थानुरागिणीभिः संसारेऽपि सारतानु. विनिवन्धनभूतामिः कुलकमागतवैशिककलाकलापवैचक्षण्याभिः साक्षा- दिव कामसूत्र विद्याभिर्विलासिनीभिर्वितीर्णत्रिभुवनजिगीषुकुसुमसायक- साहायका, अकलिताब्या नाव्यविवेकरगृहीतपण्डितापण्डितविमकि- मिस्नबबुद्धसाध्वसाधुविशेषैरनवपारितधार्मिकाधार्मिकपरिच्छितिमिः सरप्युदारविशेषैः सर्वैरपि च्छेकोक्तिकोविदैः सर्वैरपि परोपकारमवणैः सबैरपि सन्मार्गवर्तिभिः ज्ञातनिःशेषपुराणेतिहाससारैः दृष्टसकलकाव्य- नारफमाः परिचितनिखिलाख्यायिकाल्यानव्याख्यानैः प्रमाणविधि- स्थप्रमाणविषैरवीतनीतिमिरप्यकुटिलैरभ्यस्तनावशाखैरप्यदर्शितभू- नेत्रविकारैः कामसूत्रपारगैरप्यविदितवैशिकैः सर्वमाषाविचक्षणैरप्य- शिक्षितकाटोकिमिः सात्त्विकैरपि राजसभावाप्तख्यातिभिरोजखिमिरपि प्रसनैः पूर्वाभिमाषिमिरुतरास्थालापनिपुणैः सकलरसमावनैः अविषा- दिमिः न्यायदर्शनानुरागिभिरपि न रौद्रैः परानुपहासिमिनर्मशीलैः सर्वस्व गुणमाहिभिः संतुष्टैमसनेष्वपरित्यागिभिः सर्वदा संविभागपरैः पोपकारिमिरामलामोपतैः कतिपयकापरिहं प्रहपतिमप्युपहसद्रि-