पृष्ठम्:तिलकमञ्जरी.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ काव्यमाला प्राकारेण, विपुलसोपानसुगमावतारवापीशतसमाकुला, मनोरथानामपि दुर्विलक्येन प्लवमानकरिमकरकुम्भीरभीषणोर्मिणा जलपतिबिम्बितप्राका- रच्छलेन जलराशिशझ्या मैनाकमन्वेष्टुमन्तःप्रविष्टहिमक्तेव महता खातघलयेन वेष्टिता, पवनपटुचलितधवलध्वजकलापैर्जामदग्यमार्गणा- हतकोलाद्रिच्छिदैरिवोद्भान्तराजहंसैराशानिर्गममार्गायमाणैश्चतुर्भिरस्यु- वैर्गोपुरैरुपेता, प्रांशुशिखराप्रज्वलत्कनककलशैः सुषापरधवलपाका- स्खलयितैरमरमन्दिरमण्डलैर्मण्डलितभोगमध्यप्रवेशितोन्मणिफणासहस्र शेषाहिमुपहसद्विमासितचत्वरा, त्वरापतच्छलविशरशारणीसिक्तसा- न्द्रबालदुमैर्दुमतलनिषादिना परिश्रान्तपथिकलोकेन दिवसमाकर्ण्य- मानमधुरतारघटीयन्त्रचीत्कारैः परित्यक्तसकलल्यापारेण पौरवनितामुखा- थितदृष्टिना सविक्रियं प्रजल्पता पठता गायता च भुजंगजनसमाजेन क्षणमप्यमुच्यमानमनोमवमवमावनीभवनैः प्रतिदिवसमधिकाधिकोन्मी- लन्नीलकान्तिभिः खसंततिप्रभवपार्थिवप्रीतये दिनकरेणेवाकृष्य संचा- र्यमाणसकलशर्वरीतिमिरैरमरकाननानुकारिमिरारामैः श्यामायमानपरि- सरा, गिरिशिखरततिनिभशातकुम्भप्रासादमालाध्यासितोभयविमागैः स्फुटविमान्यमानमरकतेन्द्रनीलवनवैडूर्यराशिभिश्चामीकराचलतटीव चण्डांशुरथचक्रमार्गः पृथुलायतैर्विपणिपथैः प्रसाधिता, धृतो रमाकार- परिवेषैरअंकषप्रतोलिभिरुतुजमकरतोरणावनद्धहरितचन्दनमालेदोला- विभूषिताङ्गणवेदिभिरश्रान्तकालागुरुधूपधूमाश्लेषभयपलायमानदन्तवल- भिकामितिचित्रानिव विचित्रमयूखजालकमुचो माणिक्यजालकान्कल- यद्भिरद्भुताकारैरनेकभूमिकामाजिष्णुमिः सौधैः प्रवर्तिताविरतचन्द्रो- दया प्रतिगृहं खच्छपवलायतामिदृष्टिमिरिव दिदृक्षारसेन वसुषया व्यापारिवामिः क्रीडासरसीभिः संवलिता, मृदुपवनचलितमृद्वीकालता: