पृष्ठम्:तिलकमञ्जरी.pdf/२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिकमारी। नामान्ति प्रभवो नृणामितरवसेऽप्यागताः सेक्या क्सानेकजनाकुले निजवपुर्मात्राः समामण्डपे ॥ १८॥ न समेऽपि समाश्रिता रिपुजनं म्लानिं गवा नोमती लमा सामुगुणद्विषां शुचितया कर्णेन दुष्टालनाम् । निदोंषा हसनेन दिक्षु गमितेत्यात्मीयवार्तामिव म्वाकर्तुं अनति स यस तरसा कीर्तिः सुरेन्द्रालयम् ॥ १९॥ निशेषवाध्मयविदोऽपि जिनागमोक्ताः श्रोतुं कथाः समुपजातकुतूहलस । तस्याबदातचरितल विनोदहेतो राशः स्फुटाद्भुतरसा रचिता कथेयम् ।। ५०॥ आसीहिजन्माखिलमध्यदेशे प्रकाशशावाश्मनिवेशजन्मा)। अब देवर्षिरिति प्रसिद्धिं यो दानवर्षिवविभूषितोऽपि ॥ ५१ ॥ पाखेष्वभीती कुशलः कलासु बन्धे च बोधे च गिरां प्रकृष्टः । तखामजन्मा समभून्महात्मा देवः खयंमूरिव सर्वदेवः ॥ ५२ ॥ सजन्मा अनकाद्भिपहजरजासेवाप्तविद्यालयो विणः श्रीपनपाल इत्यविशदामेतामबधात्कयाम् । अक्षुण्णोऽपि विविक्तसूक्तिरचने यः सर्वविधाब्धिना श्रीभुलेन सरखतीति सदसि क्षोणीभूता व्याहृतः ॥ ५३ ।। मस्ति रम्पतानिरस्तसकलसुरलोका खपदापहारशहितशतक्रतुप्राणि- तेन शततमऋतुवाञ्छाविच्छेदार्थमिव पार्थिवानामिक्ष्वाकूणामुलादिता प्रयापतिना, वृत्तोज्वरुवर्णश्चालिनी कर्णिकेवाम्भोरहस्य मध्यमागमलं- अस सिता भारतवर्षस, तुषारपवलभित्तिना विशालवप्रेण परिनता