पृष्ठम्:तिलकमञ्जरी.pdf/२५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तिलकमञ्जरी २३३

कसाधिककृशोदरश्रियः स्कन्धविन्यस्तवल्गाविहस्तागवामहस्तास्तदितरकरावलम्बमानलम्बाजिनयष्टयः पादकटकप्रविष्टैकातिपल्लवावष्टम्भेन परिवर्धकैरपरकटकाक्रान्तिनिश्चलीकृतपर्याणैरुपस्थापितान्पुरः पार्थिवा यथाश्वमश्वानारुरुहुः।


तैश्च तरलायमानतारहारच्छटाछोटितवक्षःस्थलैरान्दोलितश्रवणोत्सलगलत्परागपांशुलकपोलपालिभिरालोलमौलिशेखरस्खलनखलीकृतालिजालैः सहेलवजद्वाजिभिः सह विघटमानसंघट्टमानच्छत्रधारैरागत्यागत्य परिचार्यमाणः पर्याणपृष्ठाधिरूढप्रौढपुरुषोत्तम्मितया जृम्भोत्तानकुम्भिकाकुसुमसमभासा श्वेतातपत्रिकया निवार्यमाणातपस्तापनिर्वापणप्रकीर्णशीकरनिकरकोरकितकरटैः साटोपसर्पणोत्तालताण्डवितकेतुभिः कतिपयैरेव दर्पशौण्डैवेंगदण्डप्रायैरनेकपैरथान्यपृष्टः प्रतिपिपादयिषितप्रथ- मसेवासविशेषदर्शितादरेण परस्पराङ्गसङ्गप्रसङ्गाधिगतगतिबाधिनापि बद्धमध्यवेगमन्वक्प्रतिष्ठमानेन पृष्ठापतस्पृष्ठतुरगखुरगतिगतावधानधावमानाश्च कर्षकेण हेलोच्छलच्छात्रिकेण प्रोड्डीयमानमायूरातपत्रकेण स्थापतस्पतगृहग्राहिणां सत्रंसितासिरेखरिहत्वाधारेण शिखिपिच्छगुच्छाच्छादितैकदेशदारुयष्टिश्लिष्टबाहुशिखरवहद्वारिकरकवाहकेनानुगम्यमानः परिजनेन निर्गत्य तस्माजिनायतनकाननादनुससार कौबेरदिक्पथम् । अथातर्किततारकापथप्रस्थानलीलोत्थापितविस्मयेन समरकेतुना सविस्मयमवलोकितां प्रलयजलधिपकपर्यबलठितवैकुण्ठकोलकायकाली कुपितकालपवनकालकलितां केलिमिव, कालीयस्य तत्कालकर्कशार्कमरीचिसंपर्कमूर्छिता मूर्च्छामिव, महीगोलस्य शकलीकृत्य काश्यपीगोलमुत्कलितां कण्ठस्य कालकूटकालिकामिव, कालाग्निकण्ठे कालस्य विषमविषधरविषानलोद्वेगवेगोद्गता पद्धतिमिव, पातालपङ्कस्य