पृष्ठम्:तिलकमञ्जरी.pdf/२५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२३४ काव्यमाला

बहुशैवलच्छटावच्छादितामपसरणसरणिमिव, प्रलयान्तशान्तोतराशाजलराशेरवनिपीठपर्यस्तपीवरप्रवाहां मदवारिवाहिनीमिव, सार्वभौमस्य भूमीं प्रतिमागतां रयरेखामिव, अनूरुसारथिरथावतामखर्वपर्वतशिखरशेखरितान्तरामन्तरान्तरा वहद्विमलजलवाहिवाहिनीप्रवाहाभिरुत्पतत्पांशुमुष्टभिः कथितस्पष्टिततरुस्तम्भवृतवनस्तम्बेरमस्तोमाभिः पर्यस्तजर्जरभूर्जवल्कलभारसुखसंचाराभिरुजिहानमलिष्ठाङ्कुरजालाकितंजलाशयोपशल्याभिर्निपतिततिरश्चीनप्राचीनामलकतिलकिततलाभिर्दरीगृहप्रस्तरगलितगुञ्जाफलकाञ्चीसूचितवनेचरीचित्ररतविमर्दामिर्गवयखुरखण्डितमनःशिलातलतलिनितोद्देशाभिः क्षुण्णहरितालपिचरजटालजरदृक्षप्रेक्षणीयाभिररण्यमहिषविषाणशिखरोत्खातनीलगिरिकूटाट्टहासिनीभिः कवलितपदाकुदर्दुरदारणोद्यतनिषादनादितानूपाभिर्वनस्थलीभिरुद्भासितामुनिर्व्याजभूषणैश्चानेकरूपैर्जातः हिमरूपजन्महेतुभिश्च, दुर्वर्णजननवर्णनीयवीर्येश्व, श्रुत्वात्मलाभदायिभिश्च, रीत्युपादानकारणैश्च,वङ्गप्रसविभिश्च, नागप्रभवैश्च, कझादिलोहोल्लासकल्पैश्च, नष्टशल्याकटिकृष्टिभिश्चास्म (श्म)सारभूमिदृष्टसारैश्च, स्पर्शवेधिभिश्च, पद्मरागादिरखपरीक्षाक्षमैश्च, क्षुद्रोपलैरलंकृतामनेकसिद्धिश्रद्धालुसिद्धान्विष्यमाणाभिश्च, विचित्रपन्नपुष्पफलमूलोपलक्षाभिरक्षुण्णनामभिरवग्रहादिनिग्रहोपयोगिनीमिश्च, सकलदुष्टदृष्टिमोहदृष्टशक्तिभिश्च, रससमूहमारणमहितमाहात्म्याभिश्च, स्तम्भस्तोभोद्वासनविद्वेषणादिप्रयोगयोग्याभिश्च, शतधारस्यापि धारास्तम्मनप्रगल्भाभिः कालकूटस्थापि रसपाटवापनोदिनीभिस्तक्षकस्यापि विषतीक्ष्णतातिरस्कारिणीभिर्मुवनत्रयस्यापि सुभगकरणीभिरञ्जनमात्रदर्शितादृश्यदूरान्तरितभावाभिरशिलेपमात्रभवर्तितानिलवम॑गमनामिस्तिलकक्रियामात्रकृतसकलतनुतिरोभावाभिरभ्यवहार-