पृष्ठम्:तिलकमञ्जरी.pdf/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

एकाधिज्यचतुर्जिताम्भिवल्यापच्छिमभूर्यस्यास श्रीमहाक्पतिराजदेवनृपतिरामणीरमनः ॥ १२॥ आकीर्णोहितलः सरोजकलशकवादिभिर्भहने- स्तस्याजायत मांसातमुजः श्रीमोष इत्यालका। प्रीत्या योग्य इति प्रतापवसतिः स्यातेन मुडमरूमा यः से बामपतिराधभूमिपतिना राज्येऽमिक्क्तिः सयम्॥४३॥ देन्या विनमसमपावसतेः कर्णावतंसं क्षितः सौमाम्मप्रतिपक्षमिन्दुमहसः सर्माइसं वेषसः । धते योऽवधिभूतमीक्षणहता नेवामृतं बोषिता रूसम्बकृतकाममसमणिखलामिरामं वपुः ॥१४॥ आयाता शरदिसवीर्य मुदितैदोरैः पुरो दर्शिता लीलोद्यानमषा नवाः सुमनसः सप्तच्छदक्ष्माहाम् । यत्सैन्यागमशकिनाममुदामाकृष्टगन्धा इव श्वासैः खेवनिरायतैर्षिदधिरे सबः शिरोवेदनाम् ॥१५॥ श्रुत्वायं सहसा गतं निजपुराबासेन निर्गच्छता शत्रूणामवरोधनैर्जललवप्रवन्दिति)स्यत्पुटाः । शुभ्रे सद्मनि पल्लविन्युपक्ने चाप्यां नवाम्भोरुहि क्रीडादौ च मुहुर्मुहुर्विवलितमीवैर्विमुक्ता बरः ॥ १६ ॥ प्रासादेषु त्रुटिसलिखस्वपलब्धप्रवेशैः मातः प्रावस्तुहिनसलिलै सार्वरैः सापितानि । धन्याः शून्ये यदरिनगरे स्थाणुलिङ्गानि शाखा हसमस्तैः कुसुमनिकरैः पादपाः पूजयन्ति ॥ १७ ॥ येषां सैन्यभराहितोगपतिमान्ति श्वाता बहि- र्जायन्टे समिता हिमांशुमहसः श्वेतातपौर्दिशः।