पृष्ठम्:तिलकमञ्जरी.pdf/२२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिछकमजदी। २०१ माबेन सततमवलपकतिना हि पुरुषेण भक्तिव्यम् । संप्रति व विर- उसंतापमुपशान्तशोषमुतीर्णश्रममुल्लसितसविशेषोत्साहमध्वक्षमं वर्तत वपुः । तरुणदूर्वापतानसुकुमारसमतलाश्च मार्गभूमयः । प्रावृषेण्याज वश्यामलानि च पुरस्ताद्विमान्यन्ते पादपवनानि । प्रसनविमुख मन्दपवनधानन्दशंसी चाद्यतनो वासरः । सरस्परपारदर्शनौत्सुक्यपर- पश्यं च मानसम् । न चाद्यापि तिलकयति मध्यभागमम्बरश्रियो वास रमणिः । अनारूढनौदयश्च नातिगाढमुद्वेजयन्ति घोर्मयः । तदच्छामि सावत्तियन्तमप्यध्वानम् । पश्चात्कठोरतामुपेयुषि वासरे कमिक्षिा- च्छायपादपे सरसि वा शैलपवणे वा गिरिजदीखोतसि वा सापसा- प्रमपदे वा विश्रम्य विश्रब्धनिवर्तितदेवतार्चनविधिर्विदग्पकविका बन्धैरिव परिपाकमधुरैर्विविधरसशालिभिस्तरुफलैराप्यायितवपुर्दिवसमत्र लोक्य स्तोकमग्रतः प्रस्थास्से स्थास्यामि वा' इति कृतगमननिश्चयः प्रविश्य भूयो लतावेश्मनि निबिडीकृतपरिधानो दृढावनखानविरल- केशकलापः प्रावृतोतरीयांशुकः कठोरपकहानुकारिणा करेण किर- गावलीजटालधार मण्डलाममादाय विकटपदपातकम्पितभूगोलं गत्या विडम्बयन्निव स्थूलोचयेन प्रस्थितं गजकलभम्, अनवरतकर्णताला- स्फालितकपोलभित्तिमिः सरभसमान्यमानप्रस्थानमालतूर्य इव वनक- रिमिः, अनिलचलितशाखामगलितसितकलिकैः शिरसि विक्षिप्यमा- माक्षसकण हब बनस्पतिमिः, आसवेल्लितलताखण्डोडीनैराबडम- पडलं ध्वनद्विरारम्यमाणाप्रपोष इच मधुकरैः, मानुषदर्शननिसर्ग- कातरैस्वरितपदमयतः पलायमानरुपदिश्यमानमार्ग इव मल्लिका खबाणनिपीताणोमिरुतीर्णैः सरोवराद्विरस्तुणस्खम्बकवलनार्थमनुवेलम- क्लासिवमूर्षभिः पदे पदे सप्रदक्षिणं प्रणम्यमान, इव प्रामुखपसित १४.वि.म.