पृष्ठम्:तिलकमञ्जरी.pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमान धनहरिणैः, प्रतिक्षणं च स्फुरता दक्षिणेन चक्षुष भुजशिखरेप। द्विगुणीक्रियमाणगमनोत्साहः कणदशइजरासंकुलेन केतकीकुलम- रेणुपटरूपांशुलेन जलपतत्पकतरुफलभूकृतिकाणचारुमा चक्रवाकचा गलितार्षजग्घलामझकजटालेन क्लनिकुआपुलमानमञ्जकुछुटकाणितेन दूपातदलिततालोच्छलसच्छटापिच्छलेन कल्लोलास्कानस्फुटितशु- विमुकमौकिकमारतारकितपदा निषादधनुःकोटिकृष्णकन्दसपुटि- तोदेशेन दृश्यमानार्धचर्चितकसेरुपन्धिकथितकोल्यूषमखानेन लाम्- गनामिपरिमलशिलातलानुमितगन्धमृगविश्रान्तिना छवलीलतामन्दिरो- दरनिषण्णरतिखिनकिनारमिथुनेन विचित्रपरमपदमुद्रासिसिकतिक- भूतलेन चलितपवनान्दोलितवनराजिविवरक्षरद्विररविरोचिषा प्राय सरतीरेण पूर्ववत्कोथेरों दिशमुदिरम प्रतखे । क्रमाच शृण्वन्पुरश्चरणपातरवचकितानां तटशिलातलजुषां अलमा- नुषद्वन्द्वानामुदकम्पाशावृतानि वीक्षमाणः समीरणोल्लसितकल्लोलशि- सरशीकरानुसरणव्याकुलानि चातककुलानि विलोकयन्शकुलजिवृक्ष- यान्तरिक्षादवाक्चचुकृतजलभपातानि बक्षुलजातानि बहुमन्यमानः परस्परवितीर्णतामरसकेसरकवलानि क्रौद्ययुगलानि कापयन् विलस- ताण्डवमण्डितलतामण्डपतलानि प्रचलाकिमण्डलानि संघरद्विद्याधरीष- 'रणालकारतमुताशिलातलमासमाश्रमनिवासनीमितापसकुमारिका 'मिरुपचितालवालबालमितमूलस्तरुधिराहितानुवरशोममुज्तीरमपिता पुरखानेदिष्ठमधिष्ठानमिव साक्षादसन्तल विसवावहमतिबालतमा स्वाभस्तया च शरनिशाकरमयारहुरूपक्षक्षपान्धकारमिव पिण्डीमूह मन्दगर्भमारेष वल्याप्रमण्डलमिव नभताइटमेलालवानागपुंगाम संकटात्कटोकलिवककोडकमणमोवाइफलिसमानुतिकनारमानात