पृष्ठम्:तिलकमञ्जरी.pdf/२२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काठनमाल . . दर्शनानुएकमेव च प्रबुद्धः प्रवृद्धविभवेन सख्या सह समागममा शिमचिरभाविनीं निरचैवीत् । विशेषावगतये च खमस्य कृतयशः सहसैवोचरन्तमतितारम् क्षिप्तगुरुकार्यभारस्य भक्तः किमियं प्रमादाशक्तिः' इति तर्जयन्तमिवं, धीरप्रकृते, सरोदर्शनमात्रेणापि विस्मितोऽसि' इत्युपहसन्तमिव, 'तूर्ण- भेहि । दर्शयामि रम्यप्रदेशपरम्पराम्' इत्याहयन्तमिव, तत्क्षणत्यका- शवगाहकेलिमिरुत्कट भटितकर्णैः कर्णपल्लवैरुल्लसितरोमाञ्चमीपणाकृति- मिरुनमितघोणैराधर्षरध्वनिगर्भगलगहरैर्वराहयूथपतिभिः ससंश्रममाक- 'मेमानं समन्ततो विजृम्भितमीमप्रतिशब्दतया प्रत्युद्गम्यमानमिवार- 'प्यचरतुरङ्गशेषासहलैरतिविस्तारितया कम्पयन्तमिव प्लावयन्तमिव तर्ज- यन्तमिव कान्तारमतिमहतोऽश्ववृन्दस्य श्रवणपरुष हेषावनिमश्रौषीत् । 'हन्त, करमादयमदृश्यमानमर्त्यसंचारे निरन्तरगिरियावदुर्गमध्वनि मृगाधिपप्रमुखमेहत्सत्त्वमीषणे महारण्येऽस्मिन्नकाण्ड शव दिमण्डला- सानुकारी समुल्लसितो हेपारवः । किं तावदनाभ्यर्णवर्ति किमपि 'धगरमास्ते, किंवा कस्यचिदिग्विजयागतस्य नृपतेरावासितं सैन्यम् , उत म्लेच्छराजपुत्रः कोऽपि मृगयाप्रसझेनायाप्तः, आहोखिदम्बरात्वं कमेवायतीर्णः खातुं सप्तसतिस्थगन्धर्वमुरविद्याधराणामन्यतमः कल- भोऽपि कमनीयोदेशदर्शनकुतूहली विहरति' इति मुहूर्तमिव स्यात्वा समुपजातजिज्ञासुस्तलाचतागृहाद्विनिःसृत्य सस्वरमध्यासिततरबिटर समन्ततो विलोकयामास । विप्रकृष्टतया सस्स प्रदेशस्य, प्रांशुरुषा सरो- रोषसः, सान्द्रतबाप द्रुमावलीनां यदा प्रयसप्रहित्यक्षुरपि न किंचि- पद्राक्षीत्, सदाचिन्तयत्-'किभिदानी सरपर्यन्तेषु - निधोमो विचरामि अथवा किमनेन प्रस्तुतकार्यान्तरापकारिणा निरर्थकामार