पृष्ठम्:तिलकमञ्जरी.pdf/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

'कानीनस्य मुनेः खबान्धववधूवैधव्यविध्वंसिनो नेतारः किल पक्ष गोकुलमुताः कुण्डाः खयं पाण्डवाः । तेऽमी पञ्च समानजातय इति ख्याताखदुत्कीर्तन पुण्यं खस्त्ययनं भवेवदि नृणां पापस्य कान्या गतिः। 'शोभनमुनेश्चतुर्विशतिका स्तुतिः प्रतीतैव । अधुना किमपि प्रबन्धादि कियमाण आस्ख' इति नृपेणोक्ते धनपालः प्राह- 'आरनालगलदाहशाया मन्मुखादपगता सरखती। तेन वैरिकमलाकचग्रहव्यग्रहस्त न कवित्वमति मे॥ वचनं धनपालस्य चन्दनं मलयस्य च ।। सरसं हृदि विन्यस्य कोऽभूनाम न निवृतः ॥' इति प्रबन्धचिन्तामणिस्थभोजमीमप्रबन्धान्तर्गतलेखालोचनतश्च श्रीमन्मा- लखमण्डलाधीश्वरयशःपुजश्रीमन्मुजराजापरनामवाक्पतिराजतदात्मजश्रीम- खाराषराम्भोजभोजराजसमकालीनोऽयं कविवरसदाजधान्यामेनं प्रन्यं जुगुम्फ. धाराषराम्भोजभोजराजराज्य च- "जयति व्योमकेशोऽसौ यः सगाय बिभर्ति ताम् । ऐन्दवीं शिरसा लेखां जगदीजाराकतिम् ॥ तन्वन्तु वः स्मरारातः कल्याणमनिशं अटाः । कल्पान्तसमयोहामतडिद्वलयपिङ्गलाः ॥" परमभधारकमहाराजाधिराजपरमेश्वरश्रीसीयकदेवपादानुध्यात-परमभट्टारकम- हाराजाधिराजपरमेश्वरश्रीवाक्पतिराजदेवपादानुध्यात-परमभट्टारकमहाराजाधि- रामपरमेश्वरश्रीसिन्धुराजदेवपादानुष्यात-परमभट्टारकमहाराजाधिराजपरमेबर:, श्रीमोजदेवः कुशली नागहरूपश्चिमपयकान्तःपातिवीराणके समुपगतान् समस राजपुरुषान् ब्राह्मणोत्तरान् प्रतिनिवासिपट्टकिलजनपदादीश्च समादिशति-मस्तु बः संविदितम्, यथा अतीताटसप्तत्यधिकसाहसिक (१०७८) संवत्सरे भाषासिवन- तीयायां रखाबुदगयनपर्वणि कल्पितहलानां लेख्ये श्रीमदारयामवस्थितरम्मोमिः मात्वा चराचरगुरुं भगवन्तं भवानीपतिं समभ्यर्च्य सारस्यासारतो दृष्टा 'वातावविश्रममिदं वसुधाधिपसमापातमात्रमधुरो विषयोपभोगः। प्राणास्तुणाभजलबिन्दुसमा नराणां धर्मः सखा परमहो परलोकयाने । १.पादिकाव्यमालापाससमे गुब्धो मुद्रापितामामि