पृष्ठम्:तिलकमञ्जरी.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

.: कदाचिद्रामा सेवाश्यतां पृष्टः स पण्डितस्तिलकमबरीगुम्फवैगम्यं जगी। विषिरयामिन्याश्चरमयामे निर्विनोदत्वात्तो. प्रथमादर्शप्रतिमानीय पण्डितेन व्याख्यायमानां तिलकमरीकयां बाचयंसदसनिपातमीरुः पुस्तकस्थापः बोलक्युतसुवर्णस्थालस्थापनापूर्व तां समाप्य तचित्रकवितावित्रीयमाणचित्तो नृपः पण्डितं प्राह-मामत्र कथानायकं कुर्वन्विनतायाः पदेऽयन्तीमारोपयन् शावतारतीर्थस्य पदे महाकालमाकलयन्यद्याचसे तत्तुभ्यं ददामि' इत्याभिदधाने नृपे 'खद्योतप्रयोतनयोः सर्वपकनकाचलयोः काचकाञ्चनयोधतूरकल्पपादपयोरिव तेषां महदन्तरम्' इत्युचरन् 'दोमुहय निरक्सर लोहमइय नाराय तुज्ज्ञ कि भणिमो । गुशाहि समं कणयं तोलन्तु न गउसि पायालम् ॥' इत्याकोशपरे तस्मिजाज्वल्यमानेऽमौ श्रीभोजे तो भूलप्रतिमिन्धनीचकार । अथ स द्विधा निर्वेदभार द्विधावाखो निजसोधपश्चाद्भागे जीर्णमञ्चाधिरूढो निःश्वसन्मृशं सुष्वाप । बालपण्डितया तत्सुतया सभक्तिकमुत्थाप्य सानपानमो- जननिर्मापणानन्तरं तिलकमारीप्रथमादर्शलेखदर्शनात्संस्मृत्य प्रन्थस्यार्थ लेखायो। तदुत्तरार्ध नूतनीकृत्य ग्रन्थः समर्थितः । अन्यदा भोजसभायां काव्यमिदमुकं तेन- 'धाराधीश घरामहीशगणने कौतुहलीयानयं वेधास्वगणनां चकार खटिकाखण्डेन रेखां दिवि । सैवेयं त्रिदशापगा समभवत्त्वत्तुल्यभूमीषषा- भाषासस्यजति स सोऽयमवनीपीठे तुषाराचळः ॥' खपरैः पण्डितैरसिन्काव्ये उपहसिते धनपालेनोक्तम्- शैलेन्धयति स वानरहतैल्मिीकिरम्भोनिषि ध्यासः पार्यशरसमापि न तयोरत्युक्तिस्लाव्यते । मख प्रस्तुतमेव किंचन वर्य मस्तथाप्युबकै- बैंकोऽयं हसति प्रसारितमुखस्तुभ्यं प्रतिष्ठे नमः ।।' एकदा 'राजन, महाभारसीक्या भूयताम् इत्युक्त पण्डितं प्रति परमाईवन १. 'हिर्मुस निरक्षर गोममय नाराच खोकि भणामः। गुणामि सम कनक तोतयन गतोऽसि पाताल ।। इति यावा.