पृष्ठम्:तपतीसंवरणम्.djvu/८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

द्वितीयोऽङ्कः । आरूढप्रणयेन यूनि मनसा क्लान्तां क्वचित् कामिनी- मेनां मत्पुरतो निधाय किरतः पौष्पानमून् मार्गणान् । पुष्पेषोर्यदि नाम शक्तिकलया मोहान्धकारस्पृशा सम्भिद्येत सखे! ममापि हृदयं धैर्याय बद्धोऽञ्जलिः ॥ ९ ॥ नायिका - (क) सहि ! मेणए ! | ७१ (क) सखि ! मेनके! क्वचित् कस्मिंश्चित् कमपि लोकं वा देशं वालङ्कुर्वति । यूनि सफलयौवने अभ्येषां त द्भावरुचिजनके । आरूढप्रणयेन परिपूर्ण प्रेमप्रकर्ष रूपप्रणयेन मनसा हेतुना । मन- स्तापस्य शरीरतापकरत्वात् क्लान्ताम् अवसन्नतनुलताम् । तादृशेन मनसोपल- क्षितां वा । अत एव क्लान्ताम् आसितुमप्यसमर्थाम् । कामिनीं भोगलालसां, न तु नीरसाम् । अत एवात्रारूढप्रणयत्वम् । एनां मदुक्तिं विना त्वयापि दृश्यवैवश्यम् । मत्पुरतो निधाय त्वमिदं पश्येतिवत् मत्साक्षिकमवस्थाप्य । किरतः वर्षतः । पौष्पान् सदा प्रयोगवशीकृतान् । मार्गणान् मर्मा. वेषिणः । अमून् एतत्परिभ्रमेण परिस्फुटम- नुमेयपातान् । पुष्पेषोः मृदुसाधनेन विश्वविजया मदेनेतिकर्त्तव्यतामूढःय । शक्तिक- लया शक्तिलेशेन, न तु सामग्यूमपेक्षितम् । यतो मोहान्धकारस्पृशा मोहो वैचित्त्यं स एवान्धकारः वस्तुनिरोधकत्वात् तत् स्पृशतीति तत् वरूपिण्यंत्यर्थः । अथवा मो हान्धकारं स्पृशति परिगृह्णाति विषमिव वेध्ये हृदये निक्षेप्तुं तादृश्या । अत एव कलामात्रस्य भेदसामर्थ्यम् । ममापि तटस्थस्य एतत्प्रतियोगित्वेनानङ्गीकृतस्यापि । अङ्गीकृतस्य यूनो युक्तमेव । हृदयं मृदुतया स्वयमेव निवारयितुमसमर्थंसम्भि- द्येत । यदि नामेति पाक्षिकसम्भावनायां, तथा सम्भवेच्चेदित्यर्थः । अस्य निरर्गल- त्वेन अस्या रूपचातुर्येण मम हृदयस्य मृदुत्वेन चैवं सम्भवेद्यदि | सखे ! इदं रहस्यं कथं त्वां न बोधयामि । अस्मिन् सङ्कटे प्रागेव रक्षितारमाश्रयामि । धैर्याय बद्धोऽ- ञ्जलिः "न स्वधैर्यादृते कश्चिदभ्युद्धरति सङ्कटादि" त्याप्तवचनानुसारेण धैयमेव पूर्वबन्धुं हृदयरक्षायै प्रार्थयामि, तदर्थमञ्जलिबन्धः | अन्यासक्तां प्रति मम मनः- प्रवृत्तिश्चेत् तन्निरोधाय धैर्यमवलम्ब्य तिष्ठामि । एवं वैषम्ये एवं स्थितावेवाश्वासो युक्तः, न केवलमेतद्विशुद्ध्येति शङ्कागर्भ वचनम् ॥ ९॥ अथ मदनोन्मादतरलिताया नायिकायाश्चित्तवैवश्यानुसारी निरर्गलः प्रलापः प्रतिपाद्यते – सखीत्यादि । भ्रमेण बुद्ध्युपारोहे सहसा समाह्वानं करोति, तां दृष्ट्वेदं वक्तव्यमिति बुद्ध्या न ॥ -