पृष्ठम्:तपतीसंवरणम्.djvu/६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे अ मेनका -(क) तदो तस्सिं अ पत्थावे सुणिअ सव्ववृत्तंतं कुविदं तस्स देविं दक्खिअ परिहसन्तीए मए भणिदं सहि! सूएदि दे दिट्ठी इमाअं सवत्तीमच्छरं त्ति । रम्भा - (ख) तदो तदो । मेनका - (ग) तदो कुविदा मं उत्तरीअं ओलम्बन्ति अवहुणिअ पत्थिआ । --- रम्भा - (घ) णिब्भिण्णं खु हिअअरहस्सं कोवावेइ कण्णआ- जणं । तदो तदो । (क) ततः तस्मिंश्च प्रस्तावे श्रुत्वा सर्ववृत्तान्तं कुपितां तस्य देवीं दृष्ट्वा परिहसन्त्या मया भणितं—सखि! सूचयति ते दृष्टिरस्यां सपत्नीमत्सरमिति । (ख) ततस्ततः । (ग) ततः कुपिता मामुत्तरीयमवलम्बमानामवधूय प्रस्थिता । (घ) निर्भिन्नं खलु हृदयरहस्यं कोपयति कन्यकाजनम् । ततस्ततः । तस्मिन् प्रस्तावे प्रारम्भे वृत्तान्तं पदवतंसकद्वारा परस्त्रीसौभाग्यवर्णनरूपं श्रुत्वा कुपितां तस्य देवीं दृष्ट्वा सख्यै दर्शयित्वा च परिहसन्त्या भणितं किमनेन दिवाकरहस्ताच्छादनतुल्येन गूहनप्रयासेन, त्वन्निश्चयानुगुणं यद्यवस्थासूचनं मया कृतं, किमत्र कोपेन, तवैव गूहननिर्बन्धः, त्वदृष्टिस्तपस्विनी मद्वाक्यमनुसरती- त्यादिपरिहासं प्रकटयन्त्या भणितम् । सखि ! वस्तुवृत्तं जानामि, अस्यां पुरो वर्त्तमा- नायां राजभार्यायां सपत्नीमात्सर्ये ते दृष्टिः सूचयति किमियं मत्प्रियतमप्रेमसंवि- भागार्थिंनी समागतेत्यादित्वदङ्गीकारं प्रकटयति ॥ एवं त्वयोक्ते किं तया पूर्ववत् कोपः कृतः, उत त्वदनुसरणं कृत- मिति प्रश्नः ॥ तदुत्तरमाह - ततः कुपितेति । एवं परिहसन्त्या त्वया सह न तिष्ठामीति प्रस्थिता । अवधूयेत्यनेनानुनयापरिग्रहः प्रकाशितः ।। निर्भिन्न॒मित्यनेन वयोवस्थौचित्येन तत्कोपस्यः स्वतः प्रवृत्तिमनूद्य शेषं पृच्छति ततस्तत इति ॥