पृष्ठम्:तपतीसंवरणम्.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

३८ तपतीसंवरणे विदूषकः – (जनान्तिकम्) (क) भो वअस्स! सव्वं एव्व सुदं तत्त- होदीए । तक्केमिं हिज्जो आरहिअ एत्थ चिट्ठदि त्ति । राज – (प्रकाशम्) देवि! कथमस्थाने कुपितासि | अद्भुतर- सोऽयमन्त्रापराध्यति । - देवी – (ख) कुविद त्ति मं महाराओ एव्व मन्तेदि । राजा – प्रिये! मा मैवम् - www.gm (क) भो वयस्य! सर्वमेव श्रुतं तत्रभवत्या । तर्कयामि ह्य आरभ्यात्र तिष्ठ- तीति । (ख) कुपितेति मां महाराज एव मन्त्रयते । शब्दस्तिष्ठतु, यस्यास्तत् पदयुगलं, तदिति युष्माभिराम्रेडितसौभाग्यं, यत्सम्बन्धेन पदयुगले कर्णपूरे च युष्माकमत्यादरः, सा नाहमिति तद्रहस्यं प्रकाश्याधिक्षेपगर्भ- मुक्तिः ॥ निजदाक्षिण्यानुगुणमनुसरति - देवीति । माननीयचरिता त्वं कथमस्थाने अ- प्रसङ्गे निर्निमित्तमिति यावत् । कुपितासि कोपकार्यावलम्बिनी वर्त्तसे । अस्थान- त्वमुपपादयति — अद्भुत इत्यादि । अयमद्भुतरसः इतः पूर्वमिह दिव्यजनसञ्चार- स्यादृष्टत्वाद् यदृच्छया मणिशिलातले अलक्तकाङ्कितपदबिम्बपङ्किदर्शनेन सहसा नभसोऽमानुषशिल्पविचित्रकर्णपूरपातेन चाद्भुतरसः संवृत्तः, न तु त्वया निरू- पितं रसान्तरम् । स एवापराध्यति, तव कोपहेतुत्वात् । अद्भुतरसेनैवात्रायं वृत्तान्तः, नानुरागेण । तत्कोपं मा कृथा इत्यर्थः । - तदाच्छादनं मन्यमाना प्रौढनायिका गम्भीरमाक्षिपति – कुपितेति । मां महाराज एव मन्त्रयते अकुपिताया ममास्थानकुपितेति दौर्जन्यमापादयितुं महा- राज एव मन्त्रयते, न खलु मम कोपेन । पूर्वी कोपहेतुमुद्भाव्य पुनः कुपितेति कोपस्यानुपपत्तिकथनं क्रियते । तन्महाराजस्य प्रभुत्वमेवेति च स्फुरति ॥ एवं तस्या वचनमाकर्ण्यातिस्फुंटानि कोपचिह्नानि चालक्ष्यानुन- यति - मा मैवम् । वादीरिति शेषः । एवमिति कोपमन्तर्निधाय नाहं कुपितेति किं वदसि । किं कोपेन तव जातमित्यत्राह – अकुटिलत्यादि । १. 'जा दे' इति घ. पाठ:.