पृष्ठम्:तपतीसंवरणम्.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमोऽङ्कः । २७ MAY विदूषकः (क) भो ण केवळं णिमीळन्ताणं अक्खिणं एव्व, चित्तस्स वि महन्तो अन्धआरो संवुत्तो । ता तुमं एव्व वक्खाणेहि । - किमत्र दुरवबोधम् । आभ्यामपि तद्वयस्यायाः कस्या- श्चित् पदाभ्यां भवितव्यम् । विदूषकः - (ख) एदं पि जुज्जइ । (ऊर्ध्वमवलोक्य) अविह् अंब- रादो एवं पिसिअखण्डं णिवडइ । तक्केमि सग्गे मह न्तो देवासुरसङ्गामो वट्टदि त्ति । चेटी. • (कर्ण दत्वा) (ग) भट्टिणि ! अग्गदो अय्यपारासरिअस्स विअ आळावो सुणीअदि । तक्केमि महाराएण एत्थ स- ण्णिहिदेण होदव्यंति । - देवी – (घ) हळा ! जइ एव्वं मुहुत्तअं ळदावळअन्तरिदाओ भविअ तेसं अण्णोण्णसेराळावं सुणह्म । राजा' (तथा कुरुतः) राजा --- (पुनर्निरूप्य) न खल्वियं पिशितपेशी । मन्ये मन्दारपल्ल- वापीडकल्पितः कस्याश्चित् - (क) भो न केवलं निमीलतोरक्ष्णोरेव, चित्तस्यापि महानन्धकारः संवृत्तः । तत् त्वमेव व्याचक्ष्व । (ख) इदमपि युज्यते । अविह् अम्बरादेतत् पिशितखण्डं निपतति । तर्कयामि स्वर्गे महान् देवासुरसङ्ग्रामो वर्तत इति । (ग) भट्टिनि! अग्रत आर्यपाराशर्यस्येवालापः श्रूयते । तर्कयामि महाराजेमात्र सन्निहितेन भवितव्यमिति । (घ) सखि! यद्येवं मुहूर्तकं लतावळयान्तरिते भूत्वा तयोरन्योन्यस्वैरालापं शृणुवः । त्तान्तः प्रतिपाद्यते । तत्र पदयुगलान्तरं पूर्वकल्पितनायिकायाः सखीसम्बन्धित्वेन निश्चित्य सहसा पतितं कर्णपूरमप्यौत्सुक्यानुरागविशिष्टमवलोक्य भ्रमापनयपूर्वं (निर? प्रिय)स्य, कर्णपूरस्य लोकोत्तरं सौभाग्यं वर्णयति - न खल्विति । पिशितपे- - १. 'मिल्लन्ता' इति ग. पाठः २. 'क्खीणं' इति ख-ग. पाठ: ३. पदमिदं ख. पुस्तके नास्ति.