पृष्ठम्:तपतीसंवरणम्.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रथमोऽङ्कः । तरुपलाशेषु पिण्डालक्तकरसम् ।

- (क) जुज्जइ एदं । (पुनर्निरूप्य) एदस्स पदजुअलं-

•तरस्स को वक्खाणविसेसो | अहवा एत्तिअमेत्तं अहं एव्व संपहारिअ वक्खाणइस्सं । (ध्याननिमीलितचक्षुस्तिष्ठति) (ततः प्रविशति देवी सपरिवारा) देवी m - (ख) हळा ! उप्पळिए ! एत्तिअं काळं तणअसंभवकोदु- आदिसएण अय्यउत्तविरहुक्कण्ठाविळुळिअं पि हिअअं अप्फुडिअं आसि । अज्ज उण णिवत्तिअणिअमाए दूस- विदूषकः (क) युज्यत एतद् । एतस्य पदयुगलान्तरस्य को व्याख्यानविशेषः । अथवैता- वन्मात्रमहमेव सम्प्रधार्य व्याख्यास्यामि । (ख) सखि! उत्पलिके! इयन्तं कालं तनयसम्भवकौतुकातिशयेनार्यपुत्रविरहो- यते । तस्य को व्याख्यानविशेषः विविच्याख्यानं व्याख्यानं तस्य विशेषः पू- • एदस्स इत्यादि । पदयुगलान्तरस्य संस्थानचातुर्यादिना अन्यरूपत्वं ज्ञा- •र्वस्मात् । पूर्वस्य मदनशरत्वादिकं साधितम् । अस्य किं व्याख्यायते । पदमत्रापि व्याख्येयम् । पूर्वस्यैव व्याख्यानबाहुल्यं भवदुक्त्या ज्ञायते । मम सहसा व्या- ख्यातुं न सामर्थ्यम् । अतो विमृश्य व्याख्यास्यामि ॥ अथ नायकस्य दक्षिणत्वं स्फुटीकर्तुं प्रथमनायिकायाः प्राप्तावसरतया प्रवेशः प्रतिपाद्यते । अङ्कान्तरेष्वितिवृत्तस्य देशान्तरस्थतया एतत्सम्बन्धा- घटनादिदानीं पदवतंसकवृत्तान्तेनान्यानुरागस्फुरणशङ्कया मानग्रहणकोपोप- • शमनप्रार्थनौचित्याच्च प्राप्तावसरत्वम् । पूर्व श्रवणाङ्कुरितानुरागाया इदानीं • झटिति दर्शनेन रतिपरिपोषं गताया उपरि स्थिताया द्वितीयनायिकाया ना- यकस्यैतदनुरागशङ्कया तृतीयाङ्कावसानं यावद् व्यभिचारिपरम्परामिरभिलाष- शृङ्गारस्य परिपोषनयनार्थं च प्रविष्टा सा नियमनिवर्त्तनजनितं खेदमाक्रम्य प्रवृत्तेन दयितस्य विरहान्तरितदर्शनौत्सुक्येन त्वरमाणा चेटीं प्रत्याह हळा! उप्पळिए ! इत्यादि । इयन्तं कालमिति नियमस्य चिरकालानुवृत्तत्वं प्र

काश्यते । तनयसम्भवे अस्मज्जन्मसाफल्यजनके यः कौतुकातिशयः । अतिशयशब्देन

भावान्तरनिरोधकत्वं कौतुकस्य प्रकाश्यते । अत एव हृदयस्य स्फुटनं धैयशैथि- - १. 'णू' इति क-ग-घ. पाठः, २. 'कळिआवि' इति घ. पाठः,