पृष्ठम्:तपतीसंवरणम्.djvu/२२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठोऽङ्कः । मम शतमखो राज्ये वृष्टीरभीष्टविधायिनी- रपि न कृतवान् भूयः प्रार्थ्य न वेद्मि फलान्तरम् ॥१५॥ तथाप्येतावदाशंसामहे' (भरतवाक्यम् ) अन्योन्यं जगतामपाकविरसा मूर्छन्तु मैत्रीरसाः सङ्गृह्णन्तु गुणान् कवेः कृतधियां मात्सर्यवन्ध्या धियः । पुरात् किं नानीता । भगवतेति भगवदनुग्रह एव सवार्थसिद्धौ निमित्तं, नत्वस्म- त्पौरुषादिकम् । मिहिरदुहिता त्रैलोक्यदीपस्य भगवतः पुत्री । अनेन विपदोऽस- ह्यत्वं प्रकाश्यते । परेतपतेः पुरादिति । मरणाय जलं प्रविष्टा कथञ्चिजीविता । अतः परेतपतिपुरादाकृष्य भगवतः प्रसादेनानीता। किन्नेति निषेधस्याक्षेपाद् विधेः परिस्फुटत्वं प्रकाश्यते । आनीतैवेत्यर्थः । तथा भगवता वंशकरो वंशोदयहेतुभूतः सुतः किं न दत्तः पूर्वमशरणं मामालक्ष्य *भ (ग) वत्सन्निधिं प्राप्य तदनुवादपुर- स्सरं मां परिणाय्य तादृशानुग्रहेण लब्धं कुमारमिदानी मिहिरसन्निधेरानीय मम समर्पयता भगवता दत्त एवायम् । पुनःपुनर्भगवदनुग्रहेण शतमखो धर्मसाक्षी मम राज्ये अभीष्टविधायिनीर्वृष्टीः किं न कृतवान् | अभीष्टविधायिनीरिति । पूर्वमना- वृष्टिपीडिते जनपदे अभीष्टसिद्ध्यभावान्नष्टप्राये इदानीमभीष्टविधायिनीः व्रीह्यादि- साधनसम्पादनेनाखिलत्रिवर्गहेतुभूता वृष्टीः यावत्परितोषं पुनःपुनः प्रवृत्ता अपि न कृतवान् । अपीति प्रश्ने । कृतवानेवेत्यर्थः । भूय उक्तभ्योऽन्यत् फलान्तरमेभ्योऽपे- क्षणीयं न वेद्मीति ॥ १५॥ तथापीति | निर्वहणान्तयोग्यस्य शुभशंसनस्य प्रस्तावा- याकाङ्क्षाशेषं प्रस्तौति -- तथापीति । एतावदाशंसामहे इति । सकलसाध्येषु सिद्धे- ष्वपि भगवतोऽनुग्रहोन्मुखत्वं दृष्ट्वेयन्मात्रमाशंसामहे । एतत् प्रकृतनायकाभेदेन नाट- कान्ते भरतस्य नटस्य वचनम् । अन्योन्यमित्यादि । जगतामन्योन्यं मैत्रीरसाः मैत्री मित्रभावः परस्परं ममत्वरूपम् अत्र रसा अनुरागा मूर्छन्तु वर्द्धन्ताम् । अत्र परस्परद्वेषोऽधर्मादिहेतुतया विनाशहेतुरिति तद्विरुद्धमैत्रीरसो जगदनुग्रहार्थमा- शास्यते । तत्रापि विशेष: अपाकविरसाः पाके कालपरिणतौ अनिष्टाचरणा- दिना आस्वादरहितत्वमप्राप्ता एकरूपा एव वर्धन्तामित्यर्थः । तथा कृतधियां १. 'हे अ' क-ग. पाठ:.

  • भगवांश्च भास्वान् ।