पृष्ठम्:तपतीसंवरणम्.djvu/२२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२०६ तपती संचरणे कुमार:--- (सकौतुकम् )

पूर्वं निर्जेतुर्दानवीयां च सेना- मासीन्मन्नैवं सा पुष्पवृष्ट्या सुराणाम् । प्रीतिं गात्राणामद्य यामावहेयुः पित्रोः पादानां पांसवो मामकानाम् ॥ ११ ॥ (उभौ परिक्रामतः) कैलासाद्रौ विषमनयनम् । नाकपृष्ठे महेन्द्रम् । साक्षात्कृत्येत्यनेन तत्तदधिष्ठान- स्थितानामीश्वराणां साक्षात्कारेण कृतार्थता व्यज्यते । अथचैतदनन्तरं मिहिरं साक्षात्कृत्य तस्य दौहित्रमेनं पित्रोतुं समर्पयितुम् । अर्थात् तदादेशादिति सिद्धम् । एतत् सर्वं कृत्वेदानीं पौरवसम्बन्धिनीं पुरमुपगतः । अत्र धर्मरक्ष- काणामनुग्रह करणं परोपकारदीक्षितानामस्माकं कृत्यमेवेति निरूप्य कृतार्थतया कथनम् ॥ १० ॥ अथ कुमारः पितृसङ्गमेनासन्नं प्रीतिप्रकर्षं निरूप्याह - - पूर्वमित्यादि । अद्य पित्रोः पादानां पांसवो मामकानां गात्राणां यां प्रीतिमावहेयुः । सा पूर्व दान- वीयां सेनां निर्जेतुः सुराणां पुष्पवृष्ट्यैवं नासीत् । अद्य न तु कालान्तरे । पित्रोः पादानां पांसवः तत्पदाम्बुजनमस्कारे पवित्रतया सर्वाङ्गसृताः पादपांसवः । गात्राणां यां प्रीतिमावहेयुः । अन्तःकरणप्रीतिपरिपोषेण गात्राणां प्रीतिरित्यु- क्तम् । अत्राखिलपुरुषार्थमूलभूतेऽस्मज्जन्मफलभूते पितृचरणाम्बुरुहवन्दने भा- विनः प्रीतिप्रकर्षस्य न सदृशमन्यत् । अतः पादपांसुजानता । पूर्वी मातामहनियो गेन दानवीयां सेनां निर्जेतुः साधु निर्जेतुः । साधुकारिणि तॄन् । अत एव पुष्प- वृष्ट्युपपत्तिः । जितवत इत्यर्थः । सुराणां पुष्पवृष्टा शत्रुजयेन प्रहृष्टानां देवानां पुष्पवृष्ट्या प्रीतिरासीत् । सा तादृशी न | तस्या अन्यत्रासम्भवात् । भूतभावि- न्योः प्रीत्योर्निरूप्यमाणयोर्भाविन्या एव प्रकर्षः पूर्वमेव सम्भाव्यते एवमिति । सा एवं नासीदिति समन्वये सा इत्यनेनैव प्रस्तुतप्रकर्षस्य प्रतिपादनाद् एवमिति नापेक्षितम् । तथापि पूर्व तादृशी प्रीतिर्यथाकथञ्चित् समापि एवं नासीदिति योज्यम् । अथवा एवमिमां राक्षसीमिव पूर्वं दानवीं सेनां निर्जेतुरिति सम्बन्धः ॥ ११ ॥ १, 'तः) राक्षसी-महाळाअ ! विमजीअदु एसा ळक्खसी । वि' इति क. पाठ: