पृष्ठम्:तपतीसंवरणम्.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे (ततः प्रविशति विह्वलाङ्गो विदूषकः) S विदूषकः – (अङ्गानि संवाहयन् शुत्कृत्य) (क) अज्ज खु अहं पच्चूसे एव्व 'देविं सळ्ळराअपुत्तिं पुत्तीआदो णिअमादो णिवत्तिअ सिविणसवणत्थं सिग्घं आअच्छत्ति वअस्सेण कञ्जुइमुहेण णिउत्तो अस्सआणेण गदुअ अणुट्ठिअणिओओ अहं आअच्छंतो राअवीहीअं तेण दुव्विणीदंतुरएण पल्लत्थोह्मि। देण अविहेआणि मे गत्ताणि । तह वि वअस्सरस पस्सं उवसप्पिउं घेत्तिस्सम् । (नीचिकया परिक्रामन् पुरतो विलोक्य ) अहो मम प्पहावो, जं सव्वो एव्व हत्थिणपुरवत्थव्वो (क) अद्य खलु अहं प्रत्यूष एव 'देवीं साल्वराजपुत्रीं पुत्रीयान्नियमान्निवर्त्त्य स्वप्नश्रवणार्थं शीघ्रमागच्छे'ति वयस्येन कञ्चुकिमुखेन नियुक्तोऽश्वयानेन गत्वानुष्ठितनियोगोऽहमागच्छन् राजवीभ्यां तेन दुर्विनीततुरगेण पर्यस्तोऽ- स्मि । तेनाविधेयानि मे गात्राणि तथापि वयस्यस्य पार्श्वमुपसर्पितुं ग्रही- यथा इयं साल्वराजपुत्री अलाभनिश्चयेन तनयसमुद्भवहेतोः षण्मुखसेवनादिनिय- मात् नर्मसचिवप्रेषणेन निवर्तिता तथा इति ॥ एवं कविप्रशंसनं तन्नामकथनं तपतीसंवरणशब्देन रूपकनामधेयं नायक- स्वरूपं पूर्वनायिकायामपत्यालाभनिश्चयेन व्रतादिनिवर्तनं भाविनं परिणयनोद्यमम् अनन्तरप्रवेक्ष्यमाणपात्रस्वरूपं नायकस्य सार्वभौमत्वमुद्यमं च सूचयित्वा पात्रदर्शन- पूर्वकं कथास्थापनं कृत्वा तयोर्निर्गतयोरङ्कादौ प्रमेयौचित्येन प्रथमं विदूषकप्रवेशः । अत्र स्वल्पतया विष्कम्भाविषयं देवीनिवर्तनस्वप्नादिकं सूचयितुमङ्कार्थानुगुण्येन अश्वगमनाकाशगमनप्रार्थनादिकं केवलं स्वार्थं प्रहसनं राजसल्लाँपादि प्रकटयितुं चास्य प्रथमप्रवेशः । अत एव अद्येत्यादिना सूच्यार्थमनूद्य प्रहसनप्रस्तावः । त- च्छेषतयाङ्गसंवाहनशूत्कारादिकम् | अद्येत्यादि । पुत्रीयात् पुत्रोत्पत्तिहितात् । अश्व- 1. 'दवाहेन' इति क. ख. पाठ.. ‘अग्रतो' इति ख. पाठः २. ‘तुं घे’ इति ख. पाठः: ४. 'प्पभाओ' इति ख. पाठः