पृष्ठम्:तपतीसंवरणम्.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पष्टोऽङ्कः । (प्रविश्य कर्णपूरहस्तः सम्भ्रान्तो विदूषकः ) विदूषकः - (पुनस्तदेव पठति) (ततः प्रविशति शरपञ्जरनिरुद्धा पतन्ती राक्षसी) २०३ राक्षसी ---(राजानमवलोक्य) (क) ळक्खदु मं महाळाए ळक्खदु ।

(राज्ञः पादयोः पतति) विदूषकः - (ख) पढमं एदाए सव्वभक्खाए मुहादो रक्खदु मं वअस्सो, पञ्चा णं। (राज्ञः पश्चादात्मानं व्यवदधाति) नायिका --- (ग) अय्यउत्त! वेवन्ति मे गत्ताणि । तुरिअं विस- ज्जीअदु एसा रक्खसी । राज-- प्रिये ! अलं भयेन । नन्वहमस्मि । (राक्षसीमवलोक्य) क्वासि । कुतस्ते व्यसनम् । राक्षसी --- (आत्मगतम्) (घ) शचप्पिए एशे। ता शच्चं एव्व भ णिअ अत्ताणं मुञ्चावइश्शं । (प्रकाशम्) शुणादु महाळाए । (क) रक्षतु मां महाराजो रक्षतु । (ख) प्रथममतस्याः सर्वभक्षाया मुखाद्रक्षतु मां वयस्यः, पश्चादेनाम् । (ग) आर्यपुत्र! वेपन्ते मे गात्राणि । त्वरितं विसृज्यतामेषा राक्षसी । (घ) सत्यप्रिय एषः । तत् सत्यमेव भणित्वात्मानं मोचयिष्यामि । शृणोतु महाराजः । ततः शरपञ्जरनिरुद्धा राक्षसी राजानं शरणं प्रार्थयते - रक्षतु रक्षतु मां महाराजः ।। पूर्वमेतस्याः सर्वभक्षायाः मुखान्मां रक्षतु, पश्चादेनाम् ॥ ततो राक्षसीं पृच्छ(ति – का) सि कुतस्ते व्यसनमिति ॥ ततः सा निरूपयति - सत्यप्रिय एषः । तत् सत्यमेव भणित्वात्मानं --- क-ख-घ. पाठ., १. 'सी- (सभयम् ) ळ' इति ग. पाठः, 'सी-ळ' इति ख. पाठ:. २. 'दु । वि' इति ३. 'णं । ना' इति क-ख. पाठः, ४. 'जा--अ' इति क ख घ. पाठः, ५. 'अलमलं' इति ख. पाठः,