पृष्ठम्:तपतीसंवरणम्.djvu/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठोऽङ्कः । २०१ राअस्स पाओपवेसणं च सुणिअ इह विवज्जन्तीओ महा- राएण परिताह्म | of नायिका -- (ससाध्वसम्) (क) अह्मो अय्यउत्तेण वि उक्कन्तं एव्वं साहसं । ण उण एत्थ जम्बूणदिआ आअदा । किं एदं । राजा --- ( सविमर्शम् ) इयमपि मोहिनिकायास्तस्या मन्ये मृगाक्षि ! मायेति । तपनवनेऽपि' ययाहं राक्षस्या मोहितः पूर्वम् ॥ ९ ॥ - नायिका - (स्मृत्वा सशोकम् ) (ख) एत्तिअं वेळं अत्ताणं पआसन्तीए मूढाए मए ळधिदो गुरुणिओओ। ता विसज्जेदु मं अ- य्यउत्तो । राजा - कोऽयमकाण्डेऽशनिः । (विषण्णस्तिष्टति) सख्यौ - (ग) मा खु मा खु विसीदह । आणीदो अह्मेहि भअ- वदो आदेसो "अज्जप्पहुति सहअरेण अविरहिआ होदु तवदि" त्ति । अण्णं च एदाणि अविष्पवासअणामाणि जस्य प्रायोपवेशनं च श्रुत्वेह विपद्यमाने महाराजेन परित्राते स्वः । (क) अहो आर्यपुत्रेणाप्युपक्रान्तमेवं साहसम् । न पुनरत्र जम्बूनदिकागता । किमेतत् । (ख) इयतीं वेलामात्मानं प्रकाशयन्त्या मूढया मया लाचतो गुरुनियोगः । तद् विसर्जयतु मामार्यपुत्रः । (ग) मा खलु मा खलु विपीदतम् । आनीत आवाभ्यां भगवत आदेश: "अद्य प्रभृति सहचरेणाविरहिता भवतु तपती" इति । अन्यच्चैते अविप्रवासक- इयमपीत्यादि । सर्वेपामस्माकं वञ्चनरूपा प्रवृत्तिः । अपिशब्दसगृहीत- माह - यया पूर्वमहं तपनवनेऽपि वञ्चितः सङ्केतकल्पनादिना वञ्चयितुमारब्ध इत्यर्थः ॥ ९ ॥ १. 'हि' इति ग. पाठः, २. 'सणा' इति क ख घ. पाठ:. ३. 'णामहेआणि' इति घ. पाठः,