पृष्ठम्:तपतीसंवरणम्.djvu/२१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे रूवाए गरुण अणुदावेण पडिणिवत्तन्तए मम इमाए रम्भाए बफ्फपुण्णमुहीए अय्यउत्तरस अच्चाहिदं आळ- विअ मरणाअ उचक्कन्तं । मए वि एव्वं किदं । रम्भा --- (सविषादम्) (क) का रम्भा णाम । २०० नायिका --- (ख) तुम एव्व । रम्भ --- (ग) हं। एत्थ असण्णिहिदाए मए एव्वं किदं । राजा -- कथमसन्निहितासि । यया त्वयैव मम देव्योममङ्गलवच- नमभिहितम् । रम्भा-Shardashah (सम्भाषणम्) (सत्रासं उरसि हस्तं दत्वा) (घ) हद्धि किं एवंं । ( मेनकां वीक्षते) मेनका ---(ङ) महाराअ ! ण एदं जुज्जइ । दुवे वि अह्मे अज्ज पिअ- सहिं अण्णेसिउं आअच्छन्तीओ अन्तरा परुण्णाए आ- अच्छन्तीए जम्बूणदिआए मुहादो सहीए विवत्तिं महा- प्रतिनिवर्त्तमानाया ममानया रम्भया बाष्पपूर्णमुख्यायपुत्रस्यात्साहितमालप्य मरणायोपक्रान्तम् । मयाप्येवं कृतम् । (क) का रम्भा नाम । (ख) त्वमेव । (ग) हं। अत्रासन्निहितया मयैवं कृतम् । (घ) हा धिक् किमेतत् । (ङ) महाराज! नैतद् युज्यते । द्वे अप्यावामद्य प्रियसखीमन्वेष्टुमागच्छन्त्यौ अन्तरा प्ररुदिताया आगच्छन्त्या जम्बूनद्या मुखात् सख्या विपत्ति महारा- प्रतिनिवर्तमानायाः मम । मयीति वा पाठः । तदा विशेषणान्यपि तथा योजनी- यानि कृतमरणव्यवसायायामित्यादि । एतया रम्भया बाष्पपूर्णमुख्यार्यपुत्रस्यात्या- हितमालप्य मरणायोपक्रान्तम् । मयाप्येवं कृतमिति । १. 'म्भा - का' इति क, पाठः. २. 'म्भा-कहं' इति क ख घ. पाठ:. इति ग. पाठ:. ४. 'सं) ह' इति क ख घ. पाठः. ३. 'व्या अम'