पृष्ठम्:तपतीसंवरणम्.djvu/२०३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्टोऽङ्कः । नायिका – (क) महाराअ ! सम्पदं कुसळं । राजा - कथं साम्प्रतमिति । • १८९ नायिका - (ख) सुणादु महाराओ। तदा तुए सह तवणवणे पसु- त्ता सा सावित्तीए सआसे पबुद्धा । तदो तुमं अदक्खिअ मुच्छिदं तं समस्सासिअ सावित्तीए भणिअं 'वच्छे ! मा सन्तप्प | तुइ गाढाणुराअस्स भत्तुणो असण्णिहाणादो अणाविठ्ठीपीडिओ आसी जणपदो त्ति तादणिउत्तेण सा- रहिणा आणीदासि । तेण च्चिअ दे भत्ता विरहुम्मादपर- (क) महाराज ! साम्प्रतं कुशलम् । (ख) शृणोतु महाराज: । तदा त्वया सह तपनवने प्रसुप्ता सा सावित्र्याः सका- शे प्रबुद्धा । ततस्त्वामदृष्ट्वा मूर्छितां तां समाश्वास्य सावित्र्या भणितं ‘वत्से ! मा सन्तप्यस्व । त्वयि गाढानुरागस्य भर्तुरसन्निधानादनावृष्टिपीडितं आसी- ज्जनपद इति तातनियुक्तेन सारथिनानीतासि । तेनैव ते भर्त्ता विरहोन्माद- तच्छ्रुत्वोत्तरमाह - साम्प्रतं कुशलमिति । अत्र प्रेमविवशाया नायि- कायाः कान्तसम्मुखीनाया वेषविवर्त्तनस्यैव शक्तिः । दृष्टिपातादिषु प्रेमानुबन्ध एव । अतः वचनेऽपि ताटस्थ्यं यथाकथञ्चिद् भवति ॥ अथ साम्प्रतं कुशलमित्युत्तरकथने बियोगखिन्नाया मम त्वदर्शनसमाश्ले- षाभ्याम् इदानीं कुशलमिति वस्तुवृत्तेन कथितम् । कथं साम्प्रतमिति प्रश्नेन वृत्तान्तकथनपुरस्सरमन्यथा योजयति – शृणोतु महाराज इति । (य ? त) दे- त्यादि । तपनवने प्रसुप्ता सावित्रीसकाशे प्रबुद्धा इत्यनेन वियोगस्याबुद्धिपूर्वत्वं प्रकाशितम् । अत एव मूर्छितां तां समाश्वास्य सावित्र्या भणितम् । त्वयीत्यादि तस्या उक्तिः । गाढानुरागत्वमसन्निधाने हेतुः तेनानावृष्टिपीडितो जनपद इति । (आनीतासीति) । त्वद्वियोगं सम्पाद्य तं नेतुमित्यर्थः । अत एव तेनैव विरहोन्मा- १. 'मुच्छन्ति स' इति ख. पाठः. २. 'वि' इनि ग. पाठः ३. 'त' इति क-ग. पाठः.