पृष्ठम्:तपतीसंवरणम्.djvu/१७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे बहूए उग्गिण्णजीहं मुहं णिचळुप्फुळ्ळाए दिट्ठीए अज्ज विभअं सूएदि । क्रूरसत्तवावादिअदुब्बळमिअकळेबरदुस्स- ञ्चरो दुस्समपीडिअस्स जणपदस्स दसं अणुसरेदि एसो पदेसो। किं बहुणा, मम दिट्ठी वि भअविहुरा एत्थे परि- व्भमिदुं ण पारेदि, किं पुण चळणा। पागेव्व णअररच्छाअं पि असहाओ गन्तुं भाआमि, किं पुण एत्थ महाडवीअं । ण उण सहाआणं सम्भवो । ता किं मे सरणं । का मे गई। (भयकम्पितो दण्डकाष्ठमवलम्ब्य स्थितः) (ततः प्रविशत्यमात्यः ) अमात्यः- (सवितर्कम्) अहो जघन्य एवायं जघन्यो वर्गः, येन १५६ लोत्फुल्लया दृष्ट्याद्यापि भयं सूचयति । क्रूरसत्त्वव्यापादितदुर्बलमृगकले बरदुस्सञ्चरो दुःषमपीडितस्य जनपदस्य दशामनुसरत्येष प्रदेशः । किं बहु- ना, मम दृष्टिरपि भयविधुरात्र परिभ्रमितुं न पारयति, किं पुनश्चरणौ । प्रागेव नगररथ्यायामप्यसहायो गन्तुं विभेमि, किं पुनरत्र महाटव्याम् । न पुनः सहा- यानां सम्भवः । तत् किं मे शरणम् । का मे गतिः । त्त्वव्यापादितदुर्बलमृगकलेबरदुरसञ्चरो दुःषमपीडितस्य दुर्भिक्षपीडितस्य जनपदस्य दशामनुसरत्येष प्रदेशः । क्रूरेत्यानुभयत्र साधारणम् । इदं भविष्यदर्थसूचकम् | किंबहुना, मम दृष्टिः भयविधुरा अत्र परिभ्रमितुं न पारयति, किं पुनश्चरणौ नगररथ्यायामप्यसहायो गन्तुं बिभेमि प्रागेव । महाटव्यां न पुनरत्र सहायानां सम्भवः । का मे गतिः । किं मे शरणम् । गम्यत इति गतिः प्राप्यभूमिः कुत्र गच्छामीत्यर्थः ॥ अथ राजानं नेतुममात्यस्य प्रवेशः । प्रविष्टः सः राज्ञः कामैकपरत्वेन वैवश्यं निरूप्य सामान्येन तृतीयपुरुषार्थस्य कुत्सितत्वं साधयति - अहोतुखल्वि- - १ 'क' इति ग घ. पाठ:. २ 'त्थ महाडवीअं प' इति के पाठः. ३. 'णा । ण' इति ख-घ. पाठ.. ४. 'त्या' इति घ. पाठ:. ५. 'मि पागेव्व । म' इति ख-घ. पाठः. ६. ‘णं एत्थ स' इति ख. पाठ: 'णं अत्थि स' इति घ. पाठ:. ७. 'ई। (द' इति ख. पाठः, ८. 'त्यः अ' इति घ. पाठ.. ९. 'विमर्शम्' इति ख पार:.

  • 'होतुखलु' इति तु व्याख्यासम्मतः पाठः.