पृष्ठम्:तपतीसंवरणम्.djvu/१६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

पञ्चमोऽङ्कः । णीदो भवे । एदं पि णत्थि । भिउणो कम्मम्पहावेण एत्थ पदेसे माआओ ण प्पभवन्ति । जई पश्चक्वं एक्वं परक्कमन्ति, तदो वअस्सस्स प्पहावो एव्व पडिबन्धेदि | ता अळं दुव्विकप्पेहिं । तवणवणादो णिचमिअ विउ णिस्सं । (परिक्रम्य परितो विलोकयन्) अहो एदस्स वणगहणु- हेसस्स पडिभअदा । एस केसरिणहकुळिसणिव्भिण्णकु म्भस्स सहअरस्स रसिआणुसार पहाविआ सवरपरिक- प्पिअगत्तपडिआ करिणी करुणं विक्कोसइं । (अन्यतो विलोक्य) एदं पुंण अच्छभळ्ळोवहुँत्तपिट्ठभाआए कुरङ्ग- न गच्छति । अथवा मायादक्षै राक्षसीजनैः कथमपि वञ्चयित्वा नीतो भवेत् । एतदपि नास्ति । भृगोः कर्मप्रभाषेणात्र प्रदेशे माया न प्रभवन्ति । यदि प्रत्यक्षमेव पराक्रमन्ते, ततो वयस्यस्य प्रभाव एवं प्रतिबध्नाति । तद- लं दुर्विकल्पैः । तपनवनान्निष्क्रम्य विचेष्यामि | अहो एतस्य वनगहनोद्दे- शस्य प्रतिभयता । एषा केसरिनखकुलिशनिर्मिष्णकुम्भस्य सहचरस्य र- सितानुसार प्रधाविता शबरपरिकल्पितगर्त्तपतिता करिणी करुणं विक्रोशति । एतत् पुनरच्छभल्लोपभुक्तपृष्ठभागायाः कुरङ्गबध्वा उद्गीर्णजिहं मुखं निश्च- अथवा मायादक्षै राक्षसीजनैः कथमपि वञ्चयित्वा नीतो भवेत् । एतदपि नास्ति । भृगोः कर्मप्रभावेणात्र प्रदेशे माया न प्रभवन्ति । यदि प्रत्यक्षमेव पराक्र- मन्ते, ततो वयस्यस्य प्रभाव एव प्रतिबध्नाति । तदलं दुर्विकल्पैः । तपनवनान्नि- र्गत्य विचेष्यामि । अहो एतस्य वनगहनोद्देशस्य प्रतिभयता । एषा केसरिनख- कुलिशनिर्भिण्णकुम्भस्य सहचरस्य रसितानुसार प्रभाविता शबरपरिकल्पितग- र्त्तपतिता करिणी करुणं विक्रोशति । एतत् पुनरच्छभल्लोपभुक्तष्पृष्ठभागायाः कुर- ङ्गवध्वाः उद्गीर्णजिह्वं मुखं निश्चलोत्फुल्लया दृष्ट्याद्यापि भयं सूचयति । क्रूरस- १. 'इ उण प' इति ग. पाठः. २. 'व्व गदुअ प' इति ख-या घ. पाठः, 'म्यावलोक्य) अ' इति क. पाठः ४. 'सा खु के' इति ख. पाठ: इति क-ख-घ. पाठः. ६- 'पि अ' इति क-घ, पाठः, ७. 'जु' इति ख. पाठः. ३. 'म्य वि' इति ५. 'इ। ए'