पृष्ठम्:तपतीसंवरणम्.djvu/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथ पञ्चमोऽङ्कः । ( ततः प्रविशति बद्धकर्णपूरदण्डहस्तस्त्रस्तरूपो विदूषकः) विदूषकः -- (दीर्घं निःश्वस्य) (क) मुसिदो ह्नि भो मुसिदो ह्मि । इह तवणवणे अदिइरं काळं विहरिअ चिट्ठन्तो वअस्सो देवी परिजणो अ सिविणळद्धो विअ णिही अज्ज पच्चूस एव्व पबुद्धेण भए ण दिट्ठा । अण्णेसिअं च सव्वं तवण- वर्ण । अण्णं च मिअसउन्तवज्जं सव्वं अवहरिअ गच्छ- न्तीए अदीदाए रत्तीए अहं तवणवणं च अवसेसिअं त्ति अच्छेरं। (सवितर्कम्) जदि तत्तहोदीए सह तवणळोअं गदो भवे, तदो मं अणवबोहिअ अवस्सं वअस्सो ण गच्छइ | अहवा माआदक्खेहि रक्खसीजणेहि कहिं पि वञ्चिअ (क) मुषितोऽस्मि भोः मुषितोऽस्मि । इह तपनवने अतिचिरं कालं विह्रत्य तिष्ठन् वयस्यो देवी परिजनश्च स्वप्नलब्ध इव निधिरद्य प्रत्यूष एव प्रबुद्धेन मया न दृष्टाः | अन्विष्टं च सर्वे तपनवनम् | अन्यच्च मृगशकुन्तवर्जे सर्व- मपहृत्य गच्छन्त्या अतीतया रात्र्याहं तपनवनं चावशेषितम् इत्याश्चर्यम् यदि तत्रभवत्या सह तपनलोकं गतो भवेत् ततो मामनव बोध्यावश्यं वयस्यो अथ नायकस्य वियोगविप्रलम्भोपक्रमः । राज्ञा वियुक्तो नर्मसचिवः प्रल- पति -- मुषितोऽम्मि मोः मुषितोऽस्मि । इह तपनवनेऽतिचिरं कालं विहृत्य तिष्ठन् वयस्यो देवी परिजनश्च स्वप्नदृष्ट इव निधिरद्य प्रत्यूष एव प्रबुद्धेन मया न दृष्टाः । अन्विष्टं च सर्वं तपनवनम् | अन्यच्च मृगशकुन्तवर्ज सर्वमपहृत्य गच्छन्त्यातीतया रात्र्याहं तपनवनं चावशेषितम् इत्याश्चर्यम् । यदि तत्र- भवत्या सह तपनलोकं गतो भवेत्, ततो मामनवबोध्यावश्यं वयस्यो न गच्छति । १. 'क:- मु' इति क. पाठ:. २. 'च्छरिअं' इति क ख घ. पाठ:. ३. 'किण्णु हु त' इति क.ग.घ. पाठ:. ४. 'धि' इति क-ख-ग, पाठः. ५. 'पिअवअस्सं ' इति घ. पाठः,