पृष्ठम्:तपतीसंवरणम्.djvu/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थोऽङ्कः । राजा -- (ससम्भ्रमम् ) किमिति किमिति । मेनका --- (क) जदा सा णिसाअरी तिस्से भिउपडणवुत्तन्तं कहे- दुं पवुत्ता, तदा मए सह आअदा सही महाराअस्स स- ङ्केदवअणं सुणिअ कुविदा पत्थिआ। मए उण कहन्तं पडिक्स्रन्तीऐ ठिदाए जाणिदो परमत्थो । ता सिग्धं ग दुअ अणुणे महाराओ । १४९ राजा --- (सविषादम्) क्वासौ क्वासौ । मेनकों --- (बिलोक्य) (ख) एसा सही कळ्ळाणवामणघरं पविसइ | उवसप्पँ णं । (सर्वे ससम्भ्रमं परिक्रामन्ति) (प्रविश्य) नायिका --- (सप्रणामम्) (ग) भअवं पदुमावळ्ळह! पुव्वं कामग्गि- पळिज्जन्तं भअवदा पच्चुज्जीविअं मे सरीरं । अज्ज उण (क) यदा सा निशाचरी तस्या भृगुपतनवृत्तान्तं कथयितुं प्रवृत्ता, तदा मया सहा- गता सखी महाराजस्य सङ्केतवचनं श्रुत्वा कुपिता प्रस्थिता । मया पुनः कथान्तं प्रतीक्षमाणया स्थितया ज्ञातः परमार्थः । तत् शीघ्रं गत्वानुनयतु महाराजः । (ख) एषा सखी कल्याणवामनगृहं प्रविशति । उपसर्पैनाम् । (ग) भगवन् पद्मावल्लभ ! पूर्वे कामाग्निप्रदीप्यमानं भगवता प्रत्युज्जीवितं मे श- कहन्तं कथान्तम् || भअवं इत्यादि । पदुमावळ्ळह! पद्माया वल्लभ ! कदाचिदप्यनिष्टानाच- रणादन्यासां मन्दभाग्यानामेवं न भवेदिति व्यज्यते । पूर्व कामाग्निप्रदीप्यमानं १. 'ए जा इति ख. पाठ:. २. 'णुमण्णेदु' इति क. पाठ:. ३. 'दु णं म' इति घ. पाठः. ४. 'का- ए' इति ख. पाठ:. ५. 'णं प' इति ख. पाठ:. ६. 'इ । ता उवसप्पम्म । (स' इति ख. पाठ: ७ 'प्पदु णं' इति क-घ पाठः ८. '(न्ति । ततः प्रविशति ना' इति ग. पाठः. "