पृष्ठम्:तपतीसंवरणम्.djvu/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे हीणदाए अत्तणो णअरं पत्थिआ । राजा - (जनान्तिकम् ) सखे ! पदवतंसकशोरीदृशः परिणामः । - 3 विदूषकः – (क) जुज्जइ। एव्वं एवं | अण्णं च एसो णिरतिसओ गन्धो घाणगोअरं सम्पत्तो । ता तक्केमि अण्णाओ दिव्व- कण्र्णआओ तुमं कामेदुं आअच्छन्ति त्ति । राजा --- ततस्ततः । M राक्षसी – (ख) तदो अज्ज तुज्झ सङ्गमणिबन्धणं किञ्चि अपे- क्खन्ती भिउपडणाँअ उच्चळिआ, मए कहं वि आसा- जणणेहि वअणेहि णिवारिओं । जइ महाराओ सङमा- णुग्गहं ण करेदि, अवस्सं सा विवज्जइ । णाहं सहीम- रणं दक्खिउं पारेभि । ता पडमं महाराअस्स पुरदो अत्ता- णं बाबादईस्सं । विदूषकः --- (अपवार्य) (ग) भो वअस्स ! अपुब्बो खु एदाए दो- च्चोवक्कमो। बळकाळेण किल कामो उप्पादइदव्वो । राजा- (आत्मगतम्) अस्तु तावन्मम मनागप्यनौत्सुक्यजननमैमुष्या नतयात्मनो नगरं प्रस्थिता । (क) युज्यते । एवमेतत् । अन्यच्चैष निरतिशयो गन्धो प्राणगोचरं सम्प्राप्तः । तत् तर्कयाम्यन्या दिव्यकन्यकास्त्वां कामयितुमागच्छन्तीति । (ख) ततोऽद्य तव सङ्गमनिबन्धनं किञ्चिदपश्यन्ती भृगुपतनायोञ्चलिता । मया कथमप्याशाजननैर्वचनैर्निवारिता ! यदि महाराजः सङ्गमानुग्रहं न करोति, अवश्यं सा विपद्यते । नाहं सखीमरणं द्रष्टुं पारयामि । तत् प्रथमं महारा- जस्य पुरत आत्मानं व्यापादयिष्यामि । (ग) भो वयस्य! अपूर्वः खल्वेतस्या दौत्योपक्रमः | बलात्कारेण किल काम उत्पादयितव्यः । ‘अरं पत्तो ' इति ख पाठ:. १. 'जइ' इति ख. पाठः, २. 'एदं' इति क पाठ:. ३. 'अरं पत्थिओ ता' इति क. पाठ:. ४. 'ण्णाओ' इति ख-ग. पाठः ५. 'दो तु' इति क. पाठ: ६. ‘णं अ' इति क-घ. पाठः ७. 'णं काढु उ' इति क-घ. पाठ:. ८. 'आ। अहं पि आ' इति क-घ. पाठः ९. 'अ आअदा। ज' इति क घं. पाठः १०. 'मस्या एव व इति क घ. पाठः.