पृष्ठम्:तपतीसंवरणम्.djvu/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थोऽङ्कः राक्षसी --- (श्रुत्वा सविषाद सकम्पं च ) (क) कहे वञ्चणसीळ त्ति । ल- क्खिदह्नि इमिणा । भश्शीहूदे मे मणोळहे । राजा -- मैवं वादीः । न सर्वा नार्यो विप्रलम्भशीलाः । राक्षसी --- (सहर्षम्) (ख) दिट्ठिआ ण मं उहिसिअ एशे भणादि । (उपसृत्य) जेदु महाराओ। राजा - स्वागतमत्रभवत्यै । का त्वं । किञ्चागमनप्रयोजनम् । - राक्षसी --- (ग) सुणादु महाराओ । अत्थि गन्धव्वराअस्स चि- तरहस्स धीदा गअणमाळा णाम रूवेण अप्पडिमा क- ण्णआ। अहं तिस्से वअस्सिआ सुमणावई णाम । सा महाराअस्स अणेअदेवासुरसङ्गामविजइणो गुणेहि अ- क्खित्तहिअआ मए सह महाराअं दक्खिउं हत्थिणउरं गआ। राजा - ततस्ततः । राक्षसी - (घ) तदो कत्तिएआवासपरिसरुज्जाणगअं अत्तणो प दजुअळं सकामळेहं कण्णऊरं च दक्खन्तस्स महाराअस्स दिट्ठिराअं ओळोइअ किचि अस्सासिअहिअआ पिदुपरा- (क) कथं वञ्चनशीला इति । लक्षितास्म्यनेन । भस्मीभूतो मे मनोरथः । (ख) दिष्ट्या न मामुद्दिश्यैष भणति । जयतु महाराजः । (ग) शृणोतु महाराज: । अस्ति गन्धर्वराजस्य चित्ररथस्य पुत्री गगनमाला नाम रूपेणाप्रतिमा कन्यका । अहं तस्या वयस्या सुमनावती नाम | सा महा- राजस्यानेकदेवासुरसङ्ग्रामविजयिनो गुणैराक्षिप्तहृदया मया सह महाराजं द्रष्टुं हस्तिनपुरं गता । (घ) ततः कार्तिकेयावासपरिसरोद्यानगतमात्मनः पदयुगलं सकामलेखं कर्णपूरं च पश्यतो महाराजस्य दृष्टिरागमवलोक्य किञ्चिदाश्वासितहृदया पितृपराधी- क. पाठ. ग. पाठः, १. ‘दम्) कं’ इति क-ख. पाठः. २. 'त्ति आल' इति ख. पाठः ३. 'वम् न' इति ४. 'तं भ' इति क. पाठ:. ५. 'त्तमुह ' इति ख. पाठः. ६. ‘णोव' इति ७. 'हं च कण्णेजरंद' इति ख. पाठः. ८. 'स्स दि' इति ग. पाठ:.