पृष्ठम्:तपतीसंवरणम्.djvu/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे खाइदुकामाए कुळुकुळाअन्ती विअ मे दन्ता, शवदि ळा- ळाशळिळं । किन्तु एदश्श महाणुभावश्श शमक्खं शु- मळिदं पि ण शक्कं, कि पुण खाइदुं । ता एव्वं दाव क- ळिश्शं। (अतिरमणीयरूपा भूत्वा राजानमुपसर्पति) राजा - (विलोक्य सविस्मयम्) सखे ! पश्य पश्य--- पृथुनितन्त्रपयोधरलोचनं तरलकेशचयं तनुमध्यमम् । अनघमस्त्रमनङ्गधनुर्भृतः किमपि वस्तु कुतः समुपागतम् ॥ ९ ॥ विदूषक: -- (क) एदस्सि रण्णे पडिच्छण्णं णिस्सरन्ति वञ्चण- सीळाओ इत्थिआओ। ण आणामि किं होदि त्ति । १४४ तदन्वेषिष्यामि तावत् । एष एष केनापि ब्राह्मणेन सह सन्तानलतामण्डपे तिष्ठति । एतं ब्राह्मणं खादितुकामाया: कुरुकुरायन्तीव मे दन्ताः, स्रवति लालासलिलम् । किन्त्वेतस्य महानुभावस्य समक्षं स्मर्तुमपि न शक्यं, किं पुनः खादितुम् । तदेवं तावत् करिष्यामि । (क) एतस्मिन्नरण्ये प्रतिच्छन्नं निस्सरन्ति वञ्चनशीलाः स्त्रियः । न जानामि किं भवतीति । खादितुकामायाः कुरुकुरायन्तीव मे दन्ताः, स्रवति लालासलिलम् | किन्त्वेतस्य महानुभावस्य समक्षं स्मर्तुमपि न शक्यम्, किं पुनः खादितुम् । तदेवं तावत् करिष्यामि । कुरुकुरेति दन्तसङ्घनशब्दानुकरणम् ॥ तस्या मायाविग्रहं वीक्ष्याह - पृथ्वित्यादि । मध्यपर्यायो मध्यमशब्दः । अनघम् अप्रतिहतम् । किमपि वस्त्विति स्त्रीलक्षणे दृष्टेऽपि शोभातिशयेनापरिच्छे- द्यरूपत्वादुक्तम् । कुत इति कस्माद्देशात् कस्माद्धेतोरिति च ॥९॥ १. 'या भू' इति ख. पाठ: २. 'पणं संचर' इति क. पाठ:. ग. पाठ.. ४. 'ओ रक्खसीओ विअ सव्वाओ इ' इति घ. पाठः, इति ख. पाठः, ३. 'न्तीओ व ' इति ५. 'भविस्सदि त्ति'