पृष्ठम्:तपतीसंवरणम्.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे पाणिस्पर्शविधावमीभिरुचितैनींतेव दातुं विभो - रालम्ब्याङ्गमधोक्षजस्य भवतां कामप्रसूः कल्पताम् ॥ १ ॥ पाणिस्पर्शविधिः उचितैरमीभिः विभोरधोक्षजस्य दातुमङ्गमालम्ब्य नीतेव | पाणि- स्पर्शविधिः परिणयनानुष्ठानम् । पुरा किल भगवती पुरुषोत्तमशक्तिरविनाभूतापि लोकानुग्रहाय प्रादुर्भावं प्रकाशयन्ती अपर्णेव हिमवन्तं क्षीरार्णवं पितृत्वेनाङ्गीकृत्य अमृतमथनमध्ये कौस्तुभादिभिः सह प्रादुर्भूय सकलसुरसमाजसभाजितं चतुर्भुजं स्वयंवरितुं करकमलविमलमालालङ्कृता यदा समुद्यता, तदा लोकोत्तरेणाङ्गोपाङ्ग- सौन्दर्येण समुचितकान्तविषयरतिसमुल्लसितेन सात्त्विकानुभावेन च शोभमाना ता- मवस्थामेव विवाहत्वेनाङ्गीकृत्य प्रकृतसौरूप्यविकारापह्ववेन एवमुत्प्रेक्ष्यते । अमी- भिरिति विवरणं हृदि निधाय समष्ट्या कथनम् । उचितैः सहजत्वेन नयनयोग्यैः । विभोः अपरिच्छिन्नव्याप्तिकस्य 'अधो न क्षीयते जातु' इति व्युत्पत्त्या नित्यस्य निर्विकारस्य पुरुषोत्तमस्य । अत एव गौरवेण सम्बन्धिनयनयोग्यत्वम् । दातुं समर्पयितुम् । नित्याया विष्णुशक्तेर्न कदाचिद् विनाभावः, अतो नित्य एव सम्ब- न्धः, पृथग्भावः कल्पनाकृत एव । अत एव प्रकाशितपृथग्भावायाः समर्पणमेव दानम् । अत एव सम्प्रदानत्वेनानिर्देशः । अधोक्षजस्य लक्ष्मीरिति च सम्बन्धः स्फुर- ति । अङ्गमालम्ब्य सौहार्दनापृथग्भावमालम्ब्य | नीतेव समीपं प्रापितेव । यथा लोके लोभनीया कन्या महते पुरुषाय दातुं सहजादिभिः करचरणादीन्यङ्गान्याल - म्ब्य सादरमुद्धृत्य नीयते, तथेहापि नयनमुत्प्रेक्ष्यते । अमीभिरिति नापुंसकः सं- स्कारः । अमीभिरिति समष्टिकथने केन कया वा इत्याकाङ्क्षायामाह - सुधया धर्म- जलच्छलेन कपोलमणिदर्पणादिषु समुद्भूतस्वेदबिन्दुव्याजेन । अत्र स्थूलधियामेव घर्मजलबुद्धिः । तन्न, सुधैव इति प्रकृतापह्ववः । दन्तच्छदच्छद्मना कौस्तुभेन अत्रापि ‘परिणमति रोमावलिवपुरि’त्यादिवदपह्नवः । अत्र सोदरत्वं सर्वसाधारणम् । अत्र घर्मजलस्य सुधया दन्तच्छदस्य कौस्तुभेन ललाटस्येन्दुशकलेन च हृद्यता- दिना साम्ये प्रतिपाद्ये प्रकृतं निषिध्याप्रकृतसाधन रूपया पहनुत्या तदनुगृहीतयोत्प्रेक्षया च लोकमातुः प्रियतमसन्निधिसमुचितविकारस्फुरणं तदानन्दावहं लोकोत्तरमङ्गचा- तुर्यं च प्रकाशितम् । तेन समुचितालङ्कारसमेधितस्य वाक्यार्थस्य देवताविषयरति- रूप भावं प्रति जागरणं प्रतिपादितम् । अत्र दिव्यमिथुनप्राथमिक सम्बन्धप्रतिपादनेन उत्तमप्रकृतिनायकाश्रयः शृङ्गाररसोऽत्र प्राधान्येन प्रतिपाद्यत इत्यासूत्रितम् ॥ १॥ -