पृष्ठम्:तपतीसंवरणम्.djvu/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३८ तपतीसंवरणे मेनका -~~ (क) जं महाराओ आणवेदि। (सर्वे उपविशन्ति ) राजो- (मेनका विलोक्य) किंमसन्निधानमद्य संख्या मे रम्भायाः । मेनका --- (ख) महाराअ ! केण वि कज्जन्तरेण भअवदीए सावि- तीए सआसं पत्थिआ। co विदूषकः (नायिकामवलोक्य ससम्भ्रमम् ) (ग) भो ! वअस्स! किं चिकिच्छओं वि आणुजन्तेण एव्व सह गआ | राजा - किमिदानीं चिकित्सकैः प्रयोजनम् । विदूषक: --- (घ) तत्तहोदीए पण्डुरोओ समुप्पण्णो । एदस्स जुत्तिं पि कहेमि | पुव्वं कामोपद्दव त्ति सक्कं भणिदुं । अज्ज उण तुए सङ्गदाए कहं अणिमित्तं आपण्डुरं गत्तं होइ । राजा - कोऽन्यः परिज्ञाता व्याधिविशेषाणाम् । मूर्ख! हारप्रभा भवन्तं व्यामोहयति । विदूषकः --- (निरूप्य) (ङ) जुज्जइ । (पुनर्भेनकां विलोक्य) भोदि! माणु- (क) यन्महाराज आज्ञापयति । (ख) महाराज ! केनापि कार्यान्तरेण भगवत्याः सावित्र्याः सकाशं प्रस्थिता । (ग) भो वयस्य! किं चिकित्सका अप्यानुयात्रेणैव सह गताः । (घ) तत्रभवत्याः पाण्डुरोगः समुत्पन्नः । एतस्य युक्तिमपि कथयामि । पूर्वं का- मोपद्रव इति शक्यं भणितुम् । अद्य पुनस्त्वया सङ्गतायाः कथमनिमित्त- मापाण्डुरं गात्रं भवति । (ङ) युज्यते । भवति ! मानुपचापलाद् द्विगुणं ब्राह्मणचापलं त्वां पृच्छति । १. 'जा किं' इति ख. पाठः. २. 'म्भया ।' इति क-घ. पाठः. ● ३. 'कयन्) भो' इति ख. पाठ:. ४. 'आआ' इति क. पाठ:. ५. 'अ' इति ख. पाठः, इदाणि तु' इति क-ग. पाठः, 'दुं । अज्ज तु' इति ख. पाठः पाठः, .७. ‘ण्डदा हो' इति घृ