पृष्ठम्:तपतीसंवरणम्.djvu/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे । ण प्पसङ्गेण अय्यउत्तं अपेक्खन्तीए मए जुअसहस्सं विअ णीदो काळो । आकप्पविहाणें पि सुट्टु ण पारीणट्ठिअं । तह वि तुवरइ मे हिअअं अय्यउत्तंदसणुस्सवस्स । ता कहि अय्यउत्तो । - मेनका --- (क) एसो करदळोदअतीरगए मन्दारळदामण्डवे वअ- स्सेण सह एवं एव्व दिसं ओळोअअन्तो चिट्ठइँ । ता एदु एदु पिअसही । (परिक्रामतः) राजा--- ( नायिकामवलोक्य) सखे!. A मया युगसहस्रमित्र नीतः कालः । आकल्पविधानमपि सुष्ठु न परिनिष्ठितम् । तथापि त्वरते मे हृदयमार्यपुत्रदर्शनोत्सवस्य । तत् क्वार्यपुत्रः । (क) एष करतलोदकतीरगते मन्दारलतामण्डपे वयस्येन सहैतामेव दिशमवलो- कयंस्तिष्ठति । तदेत्येतु प्रियसखी । कृतं, यत् प्रतिकर्मप्रसङ्गेन अलङ्करणप्रवृत्त्या आर्यपुत्रमपश्यन्त्या युगसहस्रमिव नीतः कालः । अल्प इति शेषः । इष्टवियोगेन मनसः खेदादतिदैर्ध्यप्रतीतिः । (अखम् ? एवम् ) उभयोर्विरहासहिष्णुतया सम्भोगशृङ्गारस्य सौभाग्यातिशयः प्र- काशितः ॥ - अथ नायिकामवलोक्याह - सखे ! प्रियतमागमनचातुर्यदर्शनेऽहं नापे- क्षित इति कोपं मा कृथाः । सैषा अस्मन्नयनचकोरचन्द्रिका प्रतिपालिता एषा । देवी इदानीमपूर्वा कान्तिमुद्रहन्ती । समुपैति साम्मुख्येन समीपमागच्छति । इदानमेवमुत्प्रेक्षितुं शक्यं – प्रेम्णा स्नेहेन 'अस्मत्स्वामिनो दुहितेयं तदनुसराम' इत्यनुयातैः पितृसङ्ग्रहैः सङ्गृह्यन्त इति सङ्ग्रहाः सारथ्यादयः तैः सङ्गता संश्लिष्टेव । के ते संग्रहा इत्याकाङ्क्षायामुत्प्रेक्षा निर्वहणायारोपः । बिम्बाधरेण - १. 'ळो । ण आ' इति घ. पाठः. २. 'णं संपरि' इति घ. पाठः, ३. 'ता तु' इति क-ख. पाठ.. ४. 'अं । ता' इति ख-घ. पाठः. ५. 'हिं' णुखु अ' इति ख. पाठः, 'हिं एव्व अ' इति घ. पाठ:. ६. 'वि' इति ख. पाठ:. ७. 'इ। ए' इति घ. पाठः, ८. 'ही । रा' इति क-ख-ग. पाठः,