पृष्ठम्:तपतीसंवरणम्.djvu/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तपतीसंवरणे च्छसि त्ति एत्तिअं काळं ताए ठाविदह्मि । अज्ज उण त गेह्निअ आअदह्मि । ता कहेहि एत्थगअं वुत्तन्तं । प्रथमा — (क) जइ एव्वं, सुणाहि । जदा महाराअं वारहवासर- मत्तणिअमं अणुचिट्ठन्तं भअवो वसिट्ठो णिवत्तिअ णिअमादो भट्टिदारिअं अन्भत्थेदुं गओ भअवन्तं सुय्यं । द्वितीया ---(ख) तदो तदो। -- प्रथमा - (ग) तदो देवेण अणुमदा भट्टिदारिओ महेसिणा महा- राअस्स दिण्णा । अण्णं च भट्टिदारिआए सिविणे गब्भं ळम्भिअ सत्तिहरप्पहावो कुमारो पसूदो विअ दिट्ठो । एसो एत्थगओ वुत्तन्तो। (मणिचषकं विलोक्य) पूरिदो मए महूहि मणिचसओ । ता भट्टिदारिआए सआसं गच्छह्म । (निष्क्रान्ते) प्रवेशकः । १३२ (क) यद्येवं, शृणु । यदा महाराजं द्वादशवासरमात्रनियममनुतिष्टन्तं भगवान वसिष्टो निवर्त्य नियमाद् भर्तृदारिकामभ्यर्थयितुं गतो भगवन्तं सूर्यम् । (ख) ततस्ततः । (ग) ततो देवेनानुमता भर्तृदारिका महर्षिणा महाराजाय दत्ता । अन्यच्च भर्तृ- दारिकया स्वप्ने गर्भ लब्ध्वा शक्तिधरप्रभावः कुमार प्रसूत इव दृष्टः । एषोऽत्रगतो वृत्तान्तः । पूरितो मया मधुभिर्मणिचषकः । तद् भर्तृदारि- कायाः सकाशं गच्छावः | पुत्रोत्पत्तिः तत्र स्वप्नभ्रमश्च, पुना रतिपूजनार्थमुद्यमः, चेट्या कालिन्दीस- निधेः नायिकाभूषणार्थं हारसमानयनमित्यादिकोऽर्थश्चेट्योः संव्यवहारेण प्रवेशके प्रकाशितः ॥ १. 'त' इति क. पाठः. ४. 'थ बु' इति क. पाठः, २. 'वव्वसि' इति क. पाठः ३. 'आ महारा' इति क. पाठः 'दो महू' इति क. पाठः ६. 'गमिस्सं' । इति घ, पादः,