पृष्ठम्:तपतीसंवरणम्.djvu/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतुर्थोऽङ्कः । (ततः प्रविशति समुद्गहस्ता आकाशयानेन चेटी) चेटी - (क) एवं तवणवणं । ओदरिस्सं दावे । (अवतरणं नाटयति) ( पुरतो विलोक्य) अम्मो पिअसही सोअन्धिआ । सहि ! सोअन्धिए ! किं कज्जइ । cc प्रथमा – (विलोक्य) (ख) अम्मो जम्बूणदिआ। सहि ! रइपूअ- णत्थं कुसुमासवं गेह्णामि । कुदो उण तुवं । द्वितीया. - (ग) सहि ! जदा महाराओ देवं उद्दिसिअ तवस्सं कादु पवुत्तो, तदा भट्टिदारिआए कुसळवुत्तन्तं णिवेदिउं बहिणिआए जमुणादेवीए सआसं पेसिदह्मि । प्रथमा--- (घ) तदो तदो। द्वितीया--- (ङ) तदो अत्थि बहिणिआए तवदीए अणुरूवो ते- ळ्ळोक्कमुळ्ळो हारो । तेण भूसिअ गङ्गा हरसेवणत्थं के ळासं गआ। सा जदा आगमिस्सदि, तदा तं गेह्णिअ ग S (क) एतत् तपनवनम् । अवतरिष्यामि तावत् | अम्मो प्रियसखी सौगन्धिका । सखि ! सौगन्धिके! किं क्रियते । (ख) अम्मो जम्बूनदिका | सखि ! रतिपूजनार्थं कुसुमासत्रं गृह्णामि । कुतः पुन- त्वम् । (ग) सखि ! यदा महाराजी देवमुद्दिश्य तपस्यां कर्तुं प्रवृत्तः, तदा भर्तृदारिकया कुशलवृत्तान्तं निवेदयितुं भगिन्या यमुनादेव्याः सकाशं प्रेषितास्मि । (घ) ततस्ततः । (ङ) ततोऽस्ति भगिन्यास्तपत्या अनुरूपस्त्रैलोक्यमूल्यो हारः । तेन भूषयित्वा गङ्गा हरसेवनार्थं कैलासं गता। सा यदागमिष्यति, तदा तं गृहीत्वा गच्छसी- त्येतावन्तं कालं तया स्थापितास्मि । अद्य पुनस्तं गृहीत्वागतास्मि । तत् कथयात्रगतं वृत्तान्तम् । १. ‘व। (नाढ्येनावतरन्ती वि' इति क. पाठ:. २. 'ति) अ' इतिख. पादः ३, 'आ। सो' इति क. पाठः, ४. 'कि' इति ख-ग. पाठः,