पृष्ठम्:तपतीसंवरणम्.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

तृतीयोऽङ्कः । १२५ आळसहअरं वाळमित्तं दइअं परिच्चय्य गच्छसि । दि- । २ ग्घाउं वंसअरं पुत्तं लहन्तो होहि त्ति सिद्धादेसिआणं वअणं पि अळिअं सञ्जाअं । (स्मृत्वा) अहव किं मम परिदे- विएहि । भिउपडणेण अणुसरामि पिअवअरसं। (निष्कान्तः) नायिका --- (खेदनिस्सहं भूमौ पतन्ती) (क) हा मं एव्व आळविअ कहं गदो अय्यउत्तो । अय्यउत्त ! खणं मं पडिवाळेहि । एसह्मि आअदा (मोहमुपगच्छति) सख्यौ --- (ससम्ममुत्सङ्गे कृत्वा) (ख) समस्ससदु समस्ससदु पिअ- सही । नायिका -- (समाश्वस्य) (ग) सहीओ ! मा च्छिवह मा च्छिवह मं पढदिवहपावमळीमसं। अणुमण्णह परळोअगअं पि तं जणं अहिंसरिदुं । रम्भाँ --- (विचिन्त्य) (घ) सहि! अहो अह्माणं मूढदा तुह कर (क) हा मामेवालष्य कथं गत आर्यपुत्रः । आर्यपुत्र ! क्षणं मां प्रतिपालय । एषा- स्म्यागता । (ख) समाश्वसितु समाश्वसितु प्रियसखी । (ग) सख्यौ ! मा स्पृशतं मा स्पृशतं मां प्रतिबधपापमलीमसाम्। परलोकगतमपि तं जनमभिसर्तुम् । अनुमन्येथां (घ) सखि ! अहो अस्माकं मूढता । तव करकमलसंसर्गे प्रार्थ्य एष महाराज अथ मूच्छितं तं दृष्ट्वा वयस्यस्य नायिकायाश्च प्रलापप्रकारः ॥ मा च्छिवह इति । मा स्पृशतं पतिवधपापमलीमसत्वादहं स्प्रष्टुमपि न योग्येत्यर्थः । १. 'त्तजसि । दि' इति क. पाठः, २. रं सुपु' इति ख-ग. पाठः. ३. 'अं अ' इति ग.घ. पाठ.. ४. ममुपसृत्य तामु' इति क ख ग. पाठः ५. 'त्वा) सहि ! समस्सासेहि समस्सासेहि' इति क ख ग. पाठः, ६. सं । मं अ' इति ख. पाठः ७. 'म्भा-स इति ख-घ. पाठः