पृष्ठम्:तपतीसंवरणम्.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०८ तपतीसंवरणे नायिका – (निःश्वस्य) (क) अळं मम सुहवुत्तन्तेण । कुदो इदं CORO समासादिअं । रम्भा - (ख) तवोवणादो पडिणिवत्तन्तीए मम उवरि कुदो वि सहआरसाहग्गादो एदं पडिअं । अहं पुण किण्णु हु एदं त्ति गेहिअ आअदह्मि । मेनका --- (निर्वर्ण्य) (ग) सहि ! एदाणि ताणि गाहक्खराणि । त- दाणिं हत्थिणउरे अह्माणं करादो पब्भट्टो वतंसओ । ता (क) अलं मम सुखवृत्तान्तेन । कुत इदं समासादितम् । (ख) तपोवनात् प्रतिनिवर्तमानाया ममोपरि कुतोऽपि सहकारशाखाप्रादेतत् पति- तम् । अहं पुनः किंनु खल्वेतदिति गृहत्विागतास्मि । (ग) सखि! एतानि तानि गाथाक्षराणि । तदानीं हस्तिनपुरेऽस्माकं करात् प्रभ्रष्टो रोषेण प्रदोषस्य शृङ्गारमिश्रपीठमर्दरूपत्वं प्रतीयते । अत्रायं प्रदोषः समाश्वासयती- त्युक्तौ समाश्वासयत्येव तन्निमित्तमहं जानामीति व्यज्यते । तदाच्छादनायैव ज्योत्स्नादुकूलावगुण्ठित इति हेतुगर्भत्वेन कथनम् । अत्र सुखयतीत्युक्ते सुखस्या- नन्यलभ्यत्वादस्मत्सुखहेतुसिद्ध्येयं वदतीति ज्ञातुं शक्यमिति तस्या अभिप्रायः ॥ व्याक्षेपेण तदभिप्रायमविज्ञाय मन्दभाग्याया मम सुखवृत्तान्तेनालमिति तदुक्तिमाक्षिप्य गमनवृत्तान्तप्रस्तावाय तत्करगतं पृच्छति · कुत इत्यादि । तत्- प्रसङ्गेन बोध्यसिद्धिर्भवेदित्यभिप्रायः ॥ रम्भा तद् विदित्वेयं साध्यमाच्छाद्यान्यत् पृच्छति, अहमपि तस्यैवोत्तरं कथयामि, पुनरपेक्षायामन्यत् प्रकाशयामीति निश्चित्याह – तपोवनादित्यादि । तपोवनप्राप्त्यादिकमनुक्ता प्रतिनिवर्तनावस्थैव कथिता ॥ -- मेनका तद् दृष्ट्वाह – एतानीत्यादि । अस्माकं कराद् भ्रष्ट इति पूर्वकृतं व्याजमेव साधयति । एतानि तानीत्यनेन वतंसकनिश्चयहेतुः । कथमस्यात्र सङ्ग- तिरिति शङ्कां निरस्यति - मन्य इत्यादि । तस्य राजवयस्यस्य प्रमाद इत्यनेन राज्ञस्तस्मिन्नन।स्थां परिहरति । तस्येत्यनेन तच्चापलस्य पूर्वसिद्धत्वं प्रकाशितम् ॥ १. 'उ' इति ख. पाठ:. २. ‘ओ । त’ इति क. पाठः,