पृष्ठम्:तन्त्रवार्तिकम्.djvu/९७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयाध्यायस्य तृतीयः पादः । ९०७ तस्य पेषणे क्रियमाणे यदि तावत्कांस्यभोजिन्याथेन (१मुख्ये- पीरयेवमिप्तरभागपेषणमपि क्रियते तथापि न किं चिद् दुष्य- ति ॥ अथापि किं न एतेनाश्रुतेन कतेनेत्येवमर्दमत्रपेषमे वध्यवसेयते तथापि केन चित्केशलेन पाकसंपादनपैगप द्यनिपपात्रैकवयोर्वा गणत्व।इरं बाध इति निरूप्यकार्यमेव पेषणमिति । अथ यदुक्तं चतुर्द्रकरणेन्द्रपीतवदिति तत्रभि धीयते । सम|सतद्वितोत्पत्तिर्मासमर्थपदाश्रया। असमर्थत्वमेकस्य द्विदेवत्येषु चेष्यते ॥ तेनाग्नेयेद्रपतशब्दाभ्यां समर्थाश्नीद्रग्रविश्य द्विदेव त्याचा झणं युक्तमिव पुनः पूषपदस्य समसभायात् प्रपिष्ट- भागशब्दयोश्च सापेक्षेपि पूषणि सामथ्र्याविघातात् न किं चि दू दुष्यतीत्युपशल uता ॥ लिङ्गदर्शनाच्च ॥ ४२ ॥ अदन्तको खेति हेतुर्देवप्तधर्मत्वं दर्शयति । न च सविती यस्य पूष्णे दन्ता जायन्तइति वेतुसाम्याद्युक्तं पेषणम् । तथा च सोमवैष्णे नेमपिष्टतानुवादो ऽन्यत्र च द्विदेवत्येवें पिष्ट- मर्दूमपिष्टं द्विदेवतत्वायेति देवतधर्मत्वदर्शनमघकल्पिष्यते । के वचनात्सवंपषण त प्रत शत्रव खदथभवाद्धि चरवपषण (१) कस्य भोजिषा दिति पु० पाठः ।।