पृष्ठम्:तन्त्रवार्तिकम्.djvu/९७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

९०१ तबrतेके । 4A A त्वमभ्युपगन्तव्यम् । तत्र देवतयोः प्राधान्यादीका सभाग मसंकोथं प्रार्थयत इति तथैव दानमनुठेयम् ॥ आदितश्चैक एव भागः पेषण।र्घ इत्यवधरिप्तम् ततश्च पक्तिदोषः स्या,दथ बघडलात्मकोपि भागः पाक समस्यर्थं पिध्यते ॥ सत्र ब्रमः । य बदनुत्पन्नभागविधे कं बिस्ताव कियाकस्य भाग इत्यनवधा रणात् संकरदोषो न जायते कल्पिते तु विघे के घचनाइने पुनरेकीकरनपपत्तेरसंकीर्णदानं प्राप्नोति । तन्न्यस्य भा गदन्य आवदीयमाने वैगुण्यं भवति ॥ पात्रभेदेन पञ्च तेति चेन्न । चक्रमिति योगं प्रत्युपादीयमानत्वेन विवक्षितैक संख्यस्व पाच कृतभेदाश्रयणे श।स्त्रबाधप्रसङ्ग,दतो न कथं चिदषि प्रतिषिद्धर्मकं द्विदेवत्यं पेषणं भवतीति न कर्तव्यम् । अपि वा सद्वितीये स्याद् देवतानि- मित्तवत् ॥ ४१ ॥ सदितोयेपि वा पूषणि स्वादेव पेषणम् ॥ कुतः । चविषो यदि पैष्णस्य तद्यागङ्गस्य वा भवेत्। अनुक्तत्वाद् द्विदेवत्यं न भवेत्वेषणं ततः ॥ पूषसङ्गवनिमित्तमेतत्येषणं न च तद्विशेषितवस्तुनिमितं व्यासङ्गिवच्च देवतात्वस्य द्विदेवत्यं पूषविशिष्टता । न स्यात्, नतु पषा त झगो घा नस्तीति, यथा मनोनयां वक्ष्यति तत्राग्नि देवता न त्व समवेत इति । तेनसत्यप्यत्र पूष्णे देवता त्वे सम श्रयनेत्रेणोपल क्षणत्वाद् इयोद्देशेनऽपि च त्यज्यमानस्य समं यावनत्वादित्यनेन न्यायेमाडै पूष्णे भाग इति मन्यते ।