पृष्ठम्:तन्त्रवार्तिकम्.djvu/९७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०८ वार्तिके । भवति ॥ ४३ ॥ विधिवनेमपिटत्वमनि विपर्ययसाधनं चेत्यस अाच ॥ यथैतद्द चनं भवेत्ततोने कार्यविध्यसंभवनेमपिष्टत्वं विधेयम नं चरुवोद्दिश्य विधीयेत, सोमायैवा, तत्र य एवोद्दि ष्टस्तस्यैव तरेण विशेष्टमशक्यत्वात्सार्वत्रिकत्वप्रतीतेः सर्वपेषणं प्राप्नोति तत धन्यतरपदानर्थक्यप्रसङ्गः । तद्यदि ता यद्य यः स नेमषिष्ट इति विधीयते ततः सर्वं चरुविषयावधार णे सति सोमपैष्णशब्द एकदेशानुवादानर्थकः स्यात् । अथ सोमपैष्णमात्रमुद्दिश्यते ततोपि सर्वपेषणमेव तद्देवत्यचवि मात्रप्रतीत्या पशुपुरोडाशयोरपि ग्र च णात् । ततश्च पूर्ववच्चरु शब्दानर्थक्यप्रसङ्गः । तं प्रति धि समापैष्णमविशेषितं प्रति पेषणस्य शास्त्रवत्वं विशेषणार्थाभावात् । एतस्मिन्पक्षे चराव- पेषणंभवति । नन्वर्थप्रप्तत्वपरोडाशस्यावक्तव्यं पशोद्यर्थ विप्रतिषेधादित्यक्तं भवेन्नत्र तयोरुभयैरप्यप्रसङ्ग।त्सर्वपेष णे चि प्राप्ते पुरोडाशस्यमईवेषणं विधीयते सावतापि च कथं चित्पुरोडाशो निष्यद्योत । इदायादोनमप्युत्सददेशैकदेशवर्ड पिष्यमाणन। नर्थविप्रतिषेधो भवति । न चात्यन्ताकृतिर्न श्येन्न चोत्साददे शमोचः स्यादितरोत्सददेशस्य स्पष्टवै न च पिष्टोपि सन् पूषभाग उपलक्ष्यते न सर्घपाषणपन्मु होस। अ- थ वास्मिन्पक्षे वाचनिकत्वाददृष्ट।ौं पेषणे सत्यपिष्टादेवधदी येत । न हि तदेतद्देवतानिमित्तं पेषणं स्यात् । स्फात्सार्वत्रि कत्वप्रसङ्गान्न परिशेषसितं चरोः वेषणमिति तच्छुतिरनर्थका प्रनश्येवेति चरुदेवप्तसंबन्धविधिपरे वाक्ये भैमपिष्टमः A