पृष्ठम्:तन्त्रवार्तिकम्.djvu/९६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तत्रवार्तके । अग्निष्टोमान्यमचे किं दीर्घशब्दोघक स्पते। अथान्येनेतिवत्तस्मात्संस्थाक्रत्वन्तर रात्रः । यथैव य एतेनानिष्टन्येन यजेतेत्येतन्न संस्थस्येव स्थस्यति किं तद्वैग्निटे।मव्यतिरेकमात्रे तथा दीर्घत्वमप्यनिष्टे।मा- तिरिक्तमत्रवल बनमशक्यं प्रकरणेन संस्थास्वेव स्थापयितु म् । प्रकृतिवच्छब्दपूर्णत्वच्च न त।सां प्रकरणमस्ति । न होत दू धैर्यतं प्राकृतं किं चिदङ्ग पुनरुच्चयं विधीयते प्रथमोपदि- श्यमानज्योतिष्टे।मधर्ममध्यपतित्वादितश्च न संस्थानां प्रकर णमस्ति । कथम् । आसं बह्व्यवये हि सति तद्विनिवर्तते। तेनासां ज्येतिधैर्धनैर्विकिने नानुषङ्ग धीः॥ यदि चि संतर्दनमुक्थ्यादीन्विधायवान्तरप्रकरणे छूयेत सप्तः स्यादपि प्रकरणग्र च यमिदं तु संस्थाधिकरणन्यायेन तदा वयैतिटेमधर्मरन्तरितत्वान्न संस्थाकथंभावानुषङ्गन सं स्पृश्यते । तस्मान्न प्रकरणं संस्थानं वा संस्थासु विनियोजक म्। किं तf ई वाक्यमेव तच्च दीर्घसमत्व विशेषत्सु त्रीने वपि तुन्यमिति सर्वधर्मता । सख्यायुक्त क्रतः प्रकरणस्या त् ॥ । ३० ।। प्रवग्र्यंनरभ्य कं चित्क्रतुविशेषमम्नयते । यप्रवर्यं प्रवृ जन्तीप्ति स च वाक्य संयोगेन क्रतुसंबन्धं प्रतिपद्यते । पुरस्ता दुपसदा प्रवर्येण चरन्तीति । स च प्रवृतं वा द्विरुक्तत्वादि येवं ज्योतिष्टोमं गच्छति । तत्र थुपसदः प्रत्यक्षविक्षप्तः च