पृष्ठम्:तन्त्रवार्तिकम्.djvu/९६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयध्यायस्य तृतीयः पादः । न्ति विकृतं तु यावदनुमानेन सः गमिष्यन्ति तावत्प्रघ”पि यास्यत्येवेति नार्थ उपदेशेन । तेनाद ज्योतिथेमे प्रवर्यं प्रकु त्य भूयते इति । यदा कैषीतकिब्र। ह्मणे ज्योतिष्टोमप्रकरण एव खक्रमस्थस्य प्रवर्यस्योत्पत्तिस्तदा तद्विषयः श्रवणोपन्यास यथा।श्रत एव भवति । तं प्रवरथं प्रकृत्य भूयते न प्रथमे यचे प्रवृञ्ज्यादिति । तत्र संदेहः । किं प्रथमयज्ञश्रवणेन स र्वसंस्थः सर्वप्रयोगावस्थश्च ज्योतिष्टे।मो गृह्यते उत प्रथमप्र योगमात्रमिति । तत्र प्राप्तम् यज्ञशब्दसमानाधिकर किं । यादेष वाव प्रथमो यज्ञो यज्ञान¢ यज्ज्योतिथ्म इति च प्र योगात्प्रथमशब्दस्य ज्योतिष्टेमपर्यायत्वं विज्ञायते । य एतेना- निष्ठेति च सर्वयज्ञेभ्यः प्रथमं प्रयुज्यमानत्वेन विधानादेतस्यैव ग्र ६णम् । तथा च प्रकरणमनुपृह्यते । ननु च तदीयप्रथमप्रयो गेपि प्रकरणनपकर्षादयेवानुययः। कथमनुगचे यदा दी- श्चितचमदनपाकादिप्रतिषेधवदयं सर्वप्रयोगविषयः प्रानव न्वाक्ये नैकप्रयोगनिबन्धनः क्रियते । न हि तदा प्रकरणेन किं चन व्याप्रियते । ज्यैतिष्ठेमिकप्रयोगाश्रयणस्यापि वाक्यकत बा,द्यदोच्चन्यः कश्चित्प्रथमप्रयोगार्हः स्य। नैवैष प्रतिषेधो ज्यो तिष्टोमएवावतिष्ठेत, तदभावात्तु यदि परिशोषादिदं वाक्यं सं- युक्तप्राथस्यानुरोधेन ज्येतिटे।मगामि भवेत्ततः प्रकरणस्य कि मित्यवधारणद्वधः प्रसज्येतैव । तस्मात्प्रकरणानुबर्थमपि प्रथमशब्दोपानादिसंख्यायुक्तमिदं ज्योतिष्टं मे स्यादिति ॥ नैमित्तिकं वा कर्तृसंयोगाल्लिङ्ग ११२