पृष्ठम्:तन्त्रवार्तिकम्.djvu/९६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तीयाध्यायस्य तृतीयः पादः । ८९५ षिध्यतीति चेन्न दशमुष्टित्रिषपरिमाणयोः शब्दत्वात्प्रदान विद्युदितोयादि ह्या संपादनीयासआदं विशिष्टं धारणमित्यु कः ॥(१) स्यादनित्यत्वात् ॥ २९॥ स्यद्वा तेनैव वेतुना संस्थासु निवेशः । प्रदानविधूय च प्र देयविवृ। सत्यमर्थवाद उपपत्स्यते । तोयेन विवृद्धिरिति चे- न्न। मोम माधनकत्वे सति वचनद्विना द्रव्यान्तरप्रक्षेपमुपप तेस्तमसोम एव बीन यः स च स्थैर्यबहुपर्वत्वयोरसंभव दोर्घपर्वा ग्रहीष्यते । तथा सति प्रदानविवृद्धिर्यथोक्तं च पर माणं संभावितं भविष्यति प्रकरणदीर्घमोमशब्दै। चोपपत्स्येते । शक्यं चेदानीं सतदैर्येणापि सोमो दीर्घ इति वक्तुम् । अनि त्यत्वादिति नियतपरिमाणत्वस्यनियतत्वादिति मन्यते । श- क्यं छुपायान्तरेण पूर्वपरिमाणमतिक्रमितुमित्यर्थः । न त्वेत युक्तम्। सानेष्वसंभवादतो ऽवशिष्टानंनयूवे दित्यभ्यू ये यो ऽनियतपरिमणस्तदभिप्रायं स्यादनित्यत्वादित्येतद्य ख्ये यम् । संस्थाधिकरणन्य येनैव वा प्रकरणविरोधं ब्रु वणस्य नित्येनाग्रदणदित्यनित्यत्वमुत्तरमभिधीयते । ततो यसवने पुंशुरेको गृह्यते इत्यत्र विवदन्ते | तस्यापि तत । रख सोमादुपादानादसोत्रापि विप्रकृष्ट पर्वत्वमात्रमेव का रणं वक्तव्यम् । तस्मादपि संस्थासु निवेश इति । न त्वत्र सं- यस्यैवैत्यवधारयितव्यम् । कुतः ॥ (१) अत्र उक्थ्यादिषु वार्थस्य विश्वमनस्त्वत् । अविशेषात् स्तुतिर्यथेति चेत् । हि सूत्रयं न भूतमर्थततु पापातम्।।