पृष्ठम्:तन्त्रवार्तिकम्.djvu/९५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८८६ तस्रवर्तिके । प्रयोजनन्तररहितस्य विधित्वमुपपद्यते तदा यथाभाष्यमेष शक्यं नमयैयितुम् । सर्वथा द्वादशवीनश्चयेनसाधदर्गणः विषयत्वप्रकरणदुत्कृष्यतइति सिद्दम् ॥ द्विबहुत्वयुक्त व चदनत्त स्य ॥ १७ ॥ पूर्ववदेव विचारः । एतवत्तु भिद्यते । पूर्वत्र प्रधानान्तरेण प्र केतसमर्थशब्दभिधेयेन सह संबन्ध आसदिव तथा गुणेन यजमानद्वित्वदिना। कथं चिदशङ्कितप्रकृतसंबन्धेन। तत्र पूर्व न्यायेनैव सिद्दान्तोपक्रमं सूत्रम् । न तवदिइ यजमानहत्व ब हुत्वे विधीयेते सिद्धानुवादेन निमित्तीकृत्य प्रवृत्तेः प्रतिपादि धिपरत्वत् । अनेकविधं च वक्वभवत । अवक्षितत्वच न ज्योतिष्टे ।मे यजमानवित्वब हुत्वे विद्यते कुतयदिषु त्वेका क्षेत्रदृनेषु च प्रत्यक्षविहिते विद्यते । राजा पुरोश्चि यजेयाताम् । एतेनैव ईं। ययजयेदंतेनैव त्रीन्यजयेदेको ठे । बद्दव वा।६। नैयजेरन्निति तस्मादुत्कर्षः । पक्षेणाथे कृतस्येति चेत् ॥ १८ ॥ प्रकरण।ज्योतिष्टे।मे निवेशः । न च६नवदप्रकतयशसंब न्धोस्ति यजमनद्वित्वादिसंबन्धस्तु निमित्तम।नैषयिकत्व नङ्गङ्गिभावाय प्रभवति । न च तद्वरेण क्रतुसंबन्धी घटत स्वक्षणा प्र मङ्गत् ॥ न द् िभृत्योपयुक्तानां लक्षणयोपयोग न्तरं युज्यते । द्वित्वादिस्वरूपसंबन्धे तु विधिरवनर्थको भ वेत् । फख कस्य नयाश्च प्रकरण संबन्धकल्पना ज्यायसी ॥ ययं