पृष्ठम्:तन्त्रवार्तिकम्.djvu/९५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तृतीयायायस्य तृतीयः पादः । ७ निमितं प्रकरणे नास्तीति तदुच्यते ऽर्थाद्भविष्यति । न चि विदितमेवैकं निमित्तं भवत्यर्थप्राप्तस्याप्युपपद्यमानत्वाद स्ति चैक शक्तिपश्च दिव्यादियजमानप्राप्तिः । न चद्यपि यजमनैकत्वविवक्षामवधारयामः ॥ सत्यमपि च विवक्षाया मपि वायेकदेशे स्यादित्यनेन यथैव।शक्तेरन्यत्किं चिदङ्ग व एते तथैव यजमनैकत्वमपि कदा चित्यरिचय है। बद्दवो व यजेरन् ततश्चास्ति निमित्तम् ॥ अथ वैतदेव प्रतिपाद्विधानं डद्वयोदृ दबड़यजमानकत्तृश्रुतिं कल्पयिष्यामः । स चेतस्-ि नेव पक्षे भवति न प्रतिपदन्तरपक्षेष्विति नैकत्व चोदना विरो स्थतं । न प्रकृतेरेकसंयोगात् ॥ १९ ॥ प्रकृतिग्रहणं प्रकृतप्रतिपयर्थमैपदेशिकत्व इत्यन्तानतिक्र मार्थम्। भ्रानिदेशिकं छर्थवशेन बध्येतापि । प्रत्यशविदितं त्वेतरकम्ये नित्ये च यजेतेत्येकवचनश्रवणत्। न चास्यवि. वक्षय कारणमस्ति । यथा च विवश तथा षठे प्रतिपादयि व्यते। यद्ययशक्तिकतं शपनं तदप्येको यथा शक्नुयादित्युपब न्धादन्याङ्गविषयं विज्ञायते शतति धि दक्षिणपरिमणं ५ रित्यज्यैकोपि निर्वर्तयिभुम् । उत्पत्तिप्रयोगचोदनाथत्वाच्च सं चानुचर एव युक्तः तदेकयजमानकवान्न प्रकृते नि मित्तमस्तीत्युकृष्यते । यचिदमेव वचनं समर्थादसेप्श्वतो ति , तन्नग्न्ययाप्युपपद्यमानत्वात् । यदि ह्यतन्निमित्तमना विषदनर्थकभषेतन आलिपि,कथं चैतदनर्थकं भवेद्यदि प्रकृ नाविशून्यापि त्विष इदं न स्याताम्। ननु ते अन्यत्र न कः